सर्वाष् टीकाः ...{Loading}...
०१ एवानेवाव सा गरत्
विश्वास-प्रस्तुतिः ...{Loading}...
एवानेवाव सा गरत् ।
असौ मां द्वेष्टि स आत्मानं द्वेष्टु
यो मां द्वेष्टि स आत्मानं द्वेष्टु ।
निर् द्विषन्तं दिवो निष् पृथिव्या निर् अन्तरिक्षाद् भजाम ।
सुयामंश् चाक्षुषा ।
इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रं दुष्वप्न्याद् अव दये ।
यद् अदोअदो अभ्यगच्छं यद् दोषा यत् पूर्वां रात्रिं (Bhatt. pūrvāṅ)
यद् दिवा यन् नक्तं यज् जाग्रतो यत् स्वपन्तः ।
यद् अहरहर् दुष्वप्न्यम् अभिगच्छामि
तस्माद् एनम् अव दये ।
तं जहि तेन मन्दस्व तस्य पृष्टीर् अपि शृणीहि
तं प्राणो जहातु स विप्राणो अस्तु स प्र मीयतां स ततो मा जीवीत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एवानेवाव सा गरत् ।
असौ मां द्वेष्टि स आत्मानं द्वेष्टु
यो मां द्वेष्टि स आत्मानं द्वेष्टु ।
निर् द्विषन्तं दिवो निष् पृथिव्या निर् अन्तरिक्षाद् भजाम ।
सुयामंश् चाक्षुषा ।
इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रं दुष्वप्न्याद् अव दये ।
यद् अदोअदो अभ्यगच्छं यद् दोषा यत् पूर्वां रात्रिं (Bhatt. pūrvāṅ)
यद् दिवा यन् नक्तं यज् जाग्रतो यत् स्वपन्तः ।
यद् अहरहर् दुष्वप्न्यम् अभिगच्छामि
तस्माद् एनम् अव दये ।
तं जहि तेन मन्दस्व तस्य पृष्टीर् अपि शृणीहि
तं प्राणो जहातु स विप्राणो अस्तु स प्र मीयतां स ततो मा जीवीत् ॥