०४९

सर्वाष् टीकाः ...{Loading}...

०१ विद्म ते स्वप्न

विश्वास-प्रस्तुतिः ...{Loading}...

विद्म ते स्वप्न जनित्रं पाप्मनः पुत्रो ऽसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥ (Bhatt. su(⟨ du)ṣvapnyāt)

०२ जनित्रं ग्राह्याः पुत्रो

विश्वास-प्रस्तुतिः ...{Loading}...

(…) जनित्रं ग्राह्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)

०३ जनित्रं निरृत्याः पुत्रो

विश्वास-प्रस्तुतिः ...{Loading}...

(…) जनित्रं निरृत्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)

०४ जनित्रम् अभूत्याः पुत्रो

विश्वास-प्रस्तुतिः ...{Loading}...

(…) जनित्रम् अभूत्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)

०५ जनित्रं निर्भूत्याः पुत्रो

विश्वास-प्रस्तुतिः ...{Loading}...

(…) जनित्रं निर्भूत्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)

०६ जनित्रं पराभूत्यः पुत्रो

विश्वास-प्रस्तुतिः ...{Loading}...

(…) जनित्रं पराभूत्यः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)

०७ विद्म ते स्वप्न

विश्वास-प्रस्तुतिः ...{Loading}...

विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रो ऽसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥ (read duṣvapnyāt?; see 1b)