सर्वाष् टीकाः ...{Loading}...
०१ विद्म ते स्वप्न
विश्वास-प्रस्तुतिः ...{Loading}...
विद्म ते स्वप्न जनित्रं पाप्मनः पुत्रो ऽसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥ (Bhatt. su(⟨ du)ṣvapnyāt)
मूलम् ...{Loading}...
मूलम् (GR)
विद्म ते स्वप्न जनित्रं पाप्मनः पुत्रो ऽसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥ (Bhatt. su(⟨ du)ṣvapnyāt)
सर्वाष् टीकाः ...{Loading}...
०२ जनित्रं ग्राह्याः पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं ग्राह्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं ग्राह्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०३ जनित्रं निरृत्याः पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं निरृत्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं निरृत्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०४ जनित्रम् अभूत्याः पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रम् अभूत्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रम् अभूत्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०५ जनित्रं निर्भूत्याः पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं निर्भूत्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं निर्भूत्याः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०६ जनित्रं पराभूत्यः पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं पराभूत्यः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं पराभूत्यः पुत्रो (…) । (see 1a)
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०७ विद्म ते स्वप्न
विश्वास-प्रस्तुतिः ...{Loading}...
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रो ऽसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥ (read duṣvapnyāt?; see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रो ऽसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ॥ (read duṣvapnyāt?; see 1b)