सर्वाष् टीकाः ...{Loading}...
०१ सुभूर् असि रश्मिर्
विश्वास-प्रस्तुतिः ...{Loading}...
सुभूर् असि रश्मिर् अस्य् आयुर्धा अस्य् आयुर् मयि धेहि ।
(सुभूर् असि रश्मिर्) असि वर्चोधा असि वर्चो मयि धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुभूर् असि रश्मिर् अस्य् आयुर्धा अस्य् आयुर् मयि धेहि ।
(सुभूर् असि रश्मिर्) असि वर्चोधा असि वर्चो मयि धेहि ॥
सर्वाष् टीकाः ...{Loading}...
०२ सुभूर् असि रश्मिर्
विश्वास-प्रस्तुतिः ...{Loading}...
सुभूर् असि रश्मिर् असि तेजोधा असि तेजो मयि धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुभूर् असि रश्मिर् असि तेजोधा असि तेजो मयि धेहि ॥
सर्वाष् टीकाः ...{Loading}...
०३ सूर्यो मे वर्चोधा
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यो मे वर्चोधा वर्चो दधात्व्
इन्द्रियम् असीन्द्रियं मयि धेहि
वर्चो असि वर्चो मयि धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यो मे वर्चोधा वर्चो दधात्व्
इन्द्रियम् असीन्द्रियं मयि धेहि
वर्चो असि वर्चो मयि धेहि ॥
सर्वाष् टीकाः ...{Loading}...
०४ शक्वरी स्थ पशवो
विश्वास-प्रस्तुतिः ...{Loading}...
शक्वरी स्थ पशवो मोप स्थेषुर्
मित्रावरुणा मे प्राणापानाव्
अग्निर् मे दक्षं दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शक्वरी स्थ पशवो मोप स्थेषुर्
मित्रावरुणा मे प्राणापानाव्
अग्निर् मे दक्षं दधातु ॥