सर्वाष् टीकाः ...{Loading}...
०१ यत् प्राचीं दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् प्राचीं दिशम् अनुव्यचलद्
इन्द्रो भूत्वानु व्य् अचलन् मनो ऽन्नादं कृत्वा ।
मनसान्नादेनान्नम् अत्ति यः (एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् प्राचीं दिशम् अनुव्यचलद्
इन्द्रो भूत्वानु व्य् अचलन् मनो ऽन्नादं कृत्वा ।
मनसान्नादेनान्नम् अत्ति यः (एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् दक्षिणां दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् दक्षिणां दिशम् अनु व्यचलन्
मारुतं शर्धो भूत्वानु व्य् अचलन् मन्युम् अन्नादं कृत्वा ।
मन्युनान्नादेनान्नम् (अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् दक्षिणां दिशम् अनु व्यचलन्
मारुतं शर्धो भूत्वानु व्य् अचलन् मन्युम् अन्नादं कृत्वा ।
मन्युनान्नादेनान्नम् (अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
०३ यत् प्रतीचीं दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् प्रतीचीं दिशम् अनु व्यचलद्
वरुणो भूत्वानु व्य् अचलद् अपो ऽन्नादीः कृत्वा ।
अद्भिर् अन्नादीभिर् अन्नम् (अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् प्रतीचीं दिशम् अनु व्यचलद्
वरुणो भूत्वानु व्य् अचलद् अपो ऽन्नादीः कृत्वा ।
अद्भिर् अन्नादीभिर् अन्नम् (अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद् उदीचीं दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् उदीचीं दिशम् अनु व्यचलत्
सोमो राजा सप्तऋषिभिर् भूत्वानु व्य् अचलद् आहुतिम् अन्नादीं कृत्वा ।
आहुत्यान्नाद्यान्नम् (अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् उदीचीं दिशम् अनु व्यचलत्
सोमो राजा सप्तऋषिभिर् भूत्वानु व्य् अचलद् आहुतिम् अन्नादीं कृत्वा ।
आहुत्यान्नाद्यान्नम् (अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् ध्रुवां दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् ध्रुवां दिशम् अनुव्यचलद्
विष्णुर् भूत्वानु व्य् अचलद् विराजम् अन्नादीं कृत्वा ।
विराजान्नाद्यान्नं (अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् ध्रुवां दिशम् अनुव्यचलद्
विष्णुर् भूत्वानु व्य् अचलद् विराजम् अन्नादीं कृत्वा ।
विराजान्नाद्यान्नं (अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
०६ यद् ऊर्ध्वं दिशम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् ऊर्ध्वं दिशम् अनु व्यचलद्
बृहस्पतिर् भूत्वानु व्य् अचलद् वषट्कारम् अन्नादं कृत्वा ।
वषट्कारेणान्नादेनान्नं (अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् ऊर्ध्वं दिशम् अनु व्यचलद्
बृहस्पतिर् भूत्वानु व्य् अचलद् वषट्कारम् अन्नादं कृत्वा ।
वषट्कारेणान्नादेनान्नं (अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
०७ यत् पशून् अनुव्यचलद्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् पशून् अनुव्यचलद्
रुद्रो भूत्वानु व्य् अचलद् ओषधीर् अन्नादीः कृत्वा ।
ओषधीभिर् अन्नादीभिर् अन्नं (अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् पशून् अनुव्यचलद्
रुद्रो भूत्वानु व्य् अचलद् ओषधीर् अन्नादीः कृत्वा ।
ओषधीभिर् अन्नादीभिर् अन्नं (अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
०८ यद् देवान् अनुव्यचलद्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् देवान् अनुव्यचलद्
ईशानो भूत्वानु व्य् अचलद् बलम् अन्नादं कृत्वा ।
बलेनान्नादेनान्नं (अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् देवान् अनुव्यचलद्
ईशानो भूत्वानु व्य् अचलद् बलम् अन्नादं कृत्वा ।
बलेनान्नादेनान्नं (अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
०९ यन् मनुष्यान् अनुव्यचलद्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मनुष्यान् अनुव्यचलद्
अग्निर् भूत्वानु व्य् अचलत् स्वाहाकारम् अन्नादं कृत्वा ।
स्वाहाकारेणान्नादेन (अन्नम् अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मनुष्यान् अनुव्यचलद्
अग्निर् भूत्वानु व्य् अचलत् स्वाहाकारम् अन्नादं कृत्वा ।
स्वाहाकारेणान्नादेन (अन्नम् अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
१० यत् पितॄन् अनुव्यचलद्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् पितॄन् अनुव्यचलद्
यमो भूत्वानु व्य् अचलत् स्वधाकारम् अन्नादं कृत्वा ।
स्वधाकारेणान्नादेन (अन्नम् अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् पितॄन् अनुव्यचलद्
यमो भूत्वानु व्य् अचलत् स्वधाकारम् अन्नादं कृत्वा ।
स्वधाकारेणान्नादेन (अन्नम् अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
११ यत् प्रजा अनुव्यचलत्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् प्रजा अनुव्यचलत्
प्रजापतिर् भूत्वानु व्य् अचलत् प्राणम् अन्नादं कृत्वा ।
प्राणेनान्नादेन (अन्नम् अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् प्रजा अनुव्यचलत्
प्रजापतिर् भूत्वानु व्य् अचलत् प्राणम् अन्नादं कृत्वा ।
प्राणेनान्नादेन (अन्नम् अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
१२ यद् अन्तर्देशान् अनुव्यचलद्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अन्तर्देशान् अनुव्यचलद्
वायुर् भूत्वानु व्य् अचलद् वातम् अन्नादं कृत्वा ।
वातेनान्नादेन (अन्नम् अत्ति य एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अन्तर्देशान् अनुव्यचलद्
वायुर् भूत्वानु व्य् अचलद् वातम् अन्नादं कृत्वा ।
वातेनान्नादेन (अन्नम् अत्ति य एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
१३ यद् दिशो ऽनुव्यचलत्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् दिशो ऽनुव्यचलत्
परमेष्ठी भूत्वानु व्य् अचलद् ब्रह्मान्नादं कृत्वा ।
ब्रह्मणान्नादेनान्नम् अत्ति य एवं वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् दिशो ऽनुव्यचलत्
परमेष्ठी भूत्वानु व्य् अचलद् ब्रह्मान्नादं कृत्वा ।
ब्रह्मणान्नादेनान्नम् अत्ति य एवं वेद ॥