०३९

सर्वाष् टीकाः ...{Loading}...

०१ यस्यैवं विद्वान् व्रात्य

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यैवं विद्वान् व्रात्य एकां रात्रिम् अतिथिर् गृहे वसति ।
ये पृथिव्यां पुण्या लोकास् तान् एवैनेनाव रुन्धे ॥

०२ व्रात्यो द्वितीयां रात्रिम्

विश्वास-प्रस्तुतिः ...{Loading}...

(यस्यैवं विद्वान्) व्रात्यो द्वितीयां रात्रिं (अतिथिर् गृहे वसति) ।
ये अन्तरिक्षे पुण्या लोकास् (तान् एवैनेनाव रुन्धे) ॥

०३ व्रात्यस् तृतीयां रात्रिम्

विश्वास-प्रस्तुतिः ...{Loading}...

(यस्यैवं विद्वान्) व्रात्यस् तृतीयां रात्रिं (अतिथिर् गृहे वसति) ।
ये दिवि पुण्या लोकास् (तान् एवैनेनाव रुन्धे) ॥

०४ व्रात्यश् चतूर्थीं रात्रिम्

विश्वास-प्रस्तुतिः ...{Loading}...

(यस्यैवं विद्वान्) व्रात्यश् चतूर्थीं रात्रिम् आतिथिः (गृहे वसति) ।
सर्वान् एवैनेन पुण्याꣳल् लोकान् अव रुन्धे ॥

०५ व्रात्यः पञ्चमीं रात्रिम्

विश्वास-प्रस्तुतिः ...{Loading}...

(यस्यैव विद्वान्) व्रात्यः पञ्चमीं रात्रिम् अतिथिः (गृहे वसति) ।
परावत एवैनेन लोकान् अव (रुन्धे) ॥

०६ यस्यैवं विद्वान् व्रात्यो

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यैवं विद्वान् व्रात्यो ऽपरिमिता रात्रीर् अतिथिर् गृहे वसति ।
अपरिमितान् एवैनेन लोकान् अव रुन्धे ॥