सर्वाष् टीकाः ...{Loading}...
०१ यस्योद्धृतेष्व् अग्निष्व् अहुते
विश्वास-प्रस्तुतिः ...{Loading}...
यस्योद्धृतेष्व् अग्निष्व् अहुते अग्निहोत्र एवं विद्वान् व्रात्यो ऽतिथिः ।
स्वयम् एनम् अभ्युदेत्य ब्रूयाद्
व्रात्य क्वावात्सीर् इति व्रात्यो दकम् इति व्रात्य तर्पयन्त्व् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्योद्धृतेष्व् अग्निष्व् अहुते अग्निहोत्र एवं विद्वान् व्रात्यो ऽतिथिः ।
स्वयम् एनम् अभ्युदेत्य ब्रूयाद्
व्रात्य क्वावात्सीर् इति व्रात्यो दकम् इति व्रात्य तर्पयन्त्व् इति ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् आह व्रात्य
विश्वास-प्रस्तुतिः ...{Loading}...
यद् आह व्रात्य क्वावात्सीर् इति पथ एव तेन देवयानान् अव रुन्धे । (Bhatt. itī)
(यद् आह) व्रात्योदकम् इत्य् अप एव तेनाव रुन्धे ।
यद् आह व्रात्य तर्पयन्त्व् इति प्राणम् एव तेन
वर्षायां सं कृणुते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् आह व्रात्य क्वावात्सीर् इति पथ एव तेन देवयानान् अव रुन्धे । (Bhatt. itī)
(यद् आह) व्रात्योदकम् इत्य् अप एव तेनाव रुन्धे ।
यद् आह व्रात्य तर्पयन्त्व् इति प्राणम् एव तेन
वर्षायां सं कृणुते ॥
सर्वाष् टीकाः ...{Loading}...
०३ पुराग्निहोत्रस्य हवनाद् उपांशु
विश्वास-प्रस्तुतिः ...{Loading}...
पुराग्निहोत्रस्य हवनाद् उपांशु कृण्वीत ।
व्रात्य यथा ते प्रियं तथास्त्व् इति
व्रात्य यथा ते निकामस् तथास्त्व् इति
व्रात्य यथा ते वशस्तथास्त्व् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुराग्निहोत्रस्य हवनाद् उपांशु कृण्वीत ।
व्रात्य यथा ते प्रियं तथास्त्व् इति
व्रात्य यथा ते निकामस् तथास्त्व् इति
व्रात्य यथा ते वशस्तथास्त्व् इति ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद् आह व्रात्य
विश्वास-प्रस्तुतिः ...{Loading}...
यद् आह व्रात्य यथा ते प्रियं तथास्त्व् इति
प्रियम् एव तेनाव रुन्धे प्रिये प्रियस्य भवत्य्
ऐनं प्रियं गच्छति य एवं वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् आह व्रात्य यथा ते प्रियं तथास्त्व् इति
प्रियम् एव तेनाव रुन्धे प्रिये प्रियस्य भवत्य्
ऐनं प्रियं गच्छति य एवं वेद ॥
सर्वाष् टीकाः ...{Loading}...
०५ ते निकामस् तथास्त्व्
विश्वास-प्रस्तुतिः ...{Loading}...
(यदाह व्रात्य यथा) ते निकामस् तथास्त्व् इति निकामम् एव तेनाव रुन्धे
निकामे निकामम् अस्य भवत्य् ऐनं निकामो गच्छति (य एवं वेद) ।
यद् आह व्रात्य यथा ते वशस् तथास्त्व् इति
वशम् एव तेनाव रुन्धे वशी वशस्य भवत्य्
ऐनं वशो गच्छति य एवं वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)
(यदाह व्रात्य यथा) ते निकामस् तथास्त्व् इति निकामम् एव तेनाव रुन्धे
निकामे निकामम् अस्य भवत्य् ऐनं निकामो गच्छति (य एवं वेद) ।
यद् आह व्रात्य यथा ते वशस् तथास्त्व् इति
वशम् एव तेनाव रुन्धे वशी वशस्य भवत्य्
ऐनं वशो गच्छति य एवं वेद ॥