सर्वाष् टीकाः ...{Loading}...
०१ सो ऽरज्यत तस्माद्
विश्वास-प्रस्तुतिः ...{Loading}...
सो ऽरज्यत तस्माद् रज्यमानाद् राजन्यो अजायत ।
स विशः सबन्धून् अन्नं चान्नाद्यं चाभ्य् उद् अतिष्ठत ।
विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य (एवं वेद) ।
विड्भ्यश् च वै स सबन्धुभ्यश् चान्नाय चान्नाद्याय चा वृश्चते
य एवं विद्वांसं व्रात्यम् उपवदति ॥
मूलम् ...{Loading}...
मूलम् (GR)
सो ऽरज्यत तस्माद् रज्यमानाद् राजन्यो अजायत ।
स विशः सबन्धून् अन्नं चान्नाद्यं चाभ्य् उद् अतिष्ठत ।
विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य (एवं वेद) ।
विड्भ्यश् च वै स सबन्धुभ्यश् चान्नाय चान्नाद्याय चा वृश्चते
य एवं विद्वांसं व्रात्यम् उपवदति ॥