सर्वाष् टीकाः ...{Loading}...
०१ स महिमा सद्रुर्
विश्वास-प्रस्तुतिः ...{Loading}...
स महिमा सद्रुर् भूत्वान्तं भूम्या अगच्छत् समुद्रो ऽभवत् ।
तं प्रजापतिश् च परमेष्ठी चापश् च श्रद्धा च वर्षं च भूत्वानु व्य् अवर्तन्त ।
तं यज्ञश् च लोकश् चान्नं चान्नाद्यं च भूत्वाभि पर्य् आ वर्तन्त ।
ऐनम् आपो गच्छन्त्य् ऐनं वर्षं गच्छत्य् ऐनं श्रद्धा गच्छत्य्
ऐनं दीक्षा गच्छत्य् ऐनं यज्ञो गच्छत्य् ऐनं लोको गच्छत्य्
ऐनम् अन्नं गच्छत्य् ऐनम् अन्नाद्यं गच्छति य (एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
स महिमा सद्रुर् भूत्वान्तं भूम्या अगच्छत् समुद्रो ऽभवत् ।
तं प्रजापतिश् च परमेष्ठी चापश् च श्रद्धा च वर्षं च भूत्वानु व्य् अवर्तन्त ।
तं यज्ञश् च लोकश् चान्नं चान्नाद्यं च भूत्वाभि पर्य् आ वर्तन्त ।
ऐनम् आपो गच्छन्त्य् ऐनं वर्षं गच्छत्य् ऐनं श्रद्धा गच्छत्य्
ऐनं दीक्षा गच्छत्य् ऐनं यज्ञो गच्छत्य् ऐनं लोको गच्छत्य्
ऐनम् अन्नं गच्छत्य् ऐनम् अन्नाद्यं गच्छति य (एवं वेद) ॥