०२७

सर्वाष् टीकाः ...{Loading}...

०१ व्रात्यो वावेदम् अग्र

विश्वास-प्रस्तुतिः ...{Loading}...

व्रात्यो वावेदम् अग्र आसीद्
वीयमान एव स प्रजापतिं सम् ऐरयत् ॥ (Bhatt. īrayat)

०२ स प्रजापतिर् आत्मनि

विश्वास-प्रस्तुतिः ...{Loading}...

स प्रजापतिर् आत्मनि सुपर्णम् अपश्यत् ॥

०३ तद् एकम् अभवत्

विश्वास-प्रस्तुतिः ...{Loading}...

तद् एकम् अभवत् तल् ललामम् अभवत्
तन् महद् अभवत् तज् ज्येष्ठम् अभवत्
तत् तपो ऽभवत् तत् सत्यम् अभवत्
तद् ब्रह्माभवत् तेन प्राजायत ॥

०४ सो ऽवर्धत स

विश्वास-प्रस्तुतिः ...{Loading}...

सो ऽवर्धत स महान् अभवत्
स महादेवो ऽभवत् स ईशानो ऽभवत्
स देवानाम् ईशान् अगच्छत्
स देवानाम् एकव्रत्यो ऽभवत् ॥

०५ स धेनुर् आधत्त

विश्वास-प्रस्तुतिः ...{Loading}...

स धेनुर् आधत्त तद् इन्द्रधनुर् अभवत् ॥

०६ नीलम् अस्योदरं लोहिन्य्

विश्वास-प्रस्तुतिः ...{Loading}...

नीलम् अस्योदरं लोहिन्य् अस्य पृष्टिः ॥

०७ नीलेनाप्रियं भ्रातृव्यं प्रोर्णोति

विश्वास-प्रस्तुतिः ...{Loading}...

नीलेनाप्रियं भ्रातृव्यं प्रोर्णोति
लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥