सर्वाष् टीकाः ...{Loading}...
०१ सुखं सूर्य रथम्
विश्वास-प्रस्तुतिः ...{Loading}...
सुखं सूर्य रथम् अंशुमन्तं
स्योनं सुवह्निम् अधि तिष्ठ वाजिनम् ।
यं ते वहन्ति हरितो वहिष्ठाः
शतम् अश्वा यदि वा सप्त बह्वीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुखं सूर्य रथम् अंशुमन्तं
स्योनं सुवह्निम् अधि तिष्ठ वाजिनम् ।
यं ते वहन्ति हरितो वहिष्ठाः
शतम् अश्वा यदि वा सप्त बह्वीः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सप्त सूर्यो हरितो
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त सूर्यो हरितो यातवे रथे
हिरण्यत्वचसो बृहतीर् अयुक्त । (Bhatt. hiṇyatvacaso (misprint))
अमोचि शुक्रो रजसः परस्ताद्
विधूय देवस् तमो दिवम् आरुहत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्त सूर्यो हरितो यातवे रथे
हिरण्यत्वचसो बृहतीर् अयुक्त । (Bhatt. hiṇyatvacaso (misprint))
अमोचि शुक्रो रजसः परस्ताद्
विधूय देवस् तमो दिवम् आरुहत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ उत् केतुना बृहता
विश्वास-प्रस्तुतिः ...{Loading}...
उत् केतुना बृहता देवा आगन्न्
अपावृक् तमो ऽभि ज्योतिर् अश्रैत् । (mss. tamobhir)
दिव्यः सुपर्ण स्थवीरो व्य् अख्यद् (Bhatt. suparṇaḥ)
अदित्याः पुत्रो भुवनानि विश्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् केतुना बृहता देवा आगन्न्
अपावृक् तमो ऽभि ज्योतिर् अश्रैत् । (mss. tamobhir)
दिव्यः सुपर्ण स्थवीरो व्य् अख्यद् (Bhatt. suparṇaḥ)
अदित्याः पुत्रो भुवनानि विश्वा ॥
सर्वाष् टीकाः ...{Loading}...
०४ उद्यन् रश्मीन् आ
विश्वास-प्रस्तुतिः ...{Loading}...
उद्यन् रश्मीन् आ तनुषे
प्रजाः सर्वा वि पश्यति । (Bhatt. paśyati (⟨ si?))
उभा समुद्रौ क्रतुना वि भासि
सर्वां लोकान् परिभूर् भ्राजमानः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद्यन् रश्मीन् आ तनुषे
प्रजाः सर्वा वि पश्यति । (Bhatt. paśyati (⟨ si?))
उभा समुद्रौ क्रतुना वि भासि
सर्वां लोकान् परिभूर् भ्राजमानः ॥
सर्वाष् टीकाः ...{Loading}...
०५ पूर्वापरं चरतो माययैतौ
विश्वास-प्रस्तुतिः ...{Loading}...
पूर्वापरं चरतो माययैतौ
शिशू कुन्दाना परि यातो अर्णवम् ।
विश्वान्य् अन्यो भुवनाभि वस्ते
हैरण्यैर् अन्यं हरितो वहन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूर्वापरं चरतो माययैतौ
शिशू कुन्दाना परि यातो अर्णवम् ।
विश्वान्य् अन्यो भुवनाभि वस्ते
हैरण्यैर् अन्यं हरितो वहन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०६ दिवि त्वात्रिर् धारयत्
विश्वास-प्रस्तुतिः ...{Loading}...
दिवि त्वात्रिर् धारयत्
सूर्या मासाय कर्तवे ।
स एषि सुधृतस् तपन्
स्वर् भूतावचाकशत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवि त्वात्रिर् धारयत्
सूर्या मासाय कर्तवे ।
स एषि सुधृतस् तपन्
स्वर् भूतावचाकशत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ उभाव् अन्तौ सम्
विश्वास-प्रस्तुतिः ...{Loading}...
उभाव् अन्तौ सम् अर्षति
वत्सः संमातराव् इव ।
नन्व् एतद् इतः पुरा
ब्रह्म देवा अमी विदुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उभाव् अन्तौ सम् अर्षति
वत्सः संमातराव् इव ।
नन्व् एतद् इतः पुरा
ब्रह्म देवा अमी विदुः ॥
सर्वाष् टीकाः ...{Loading}...
०८ यत् समुद्रम् अनु
विश्वास-प्रस्तुतिः ...{Loading}...
यत् समुद्रम् अनु श्रितं
तत् सिषासति सूर्यः ।
अध्वास्य विततो महान्
पूर्वश् चापरश् च यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् समुद्रम् अनु श्रितं
तत् सिषासति सूर्यः ।
अध्वास्य विततो महान्
पूर्वश् चापरश् च यः ॥
सर्वाष् टीकाः ...{Loading}...
०९ तं सम् आप्नोति
विश्वास-प्रस्तुतिः ...{Loading}...
तं सम् आप्नोति जूतिभिस्
तस्मान् नाप चिकित्सति ।
तेनामृतस्य भक्षं
देवानां नाव रुन्धते ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं सम् आप्नोति जूतिभिस्
तस्मान् नाप चिकित्सति ।
तेनामृतस्य भक्षं
देवानां नाव रुन्धते ॥
सर्वाष् टीकाः ...{Loading}...
१० उद् उ त्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् उ त्यं जातवेदसं
देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् उ त्यं जातवेदसं
देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥