सर्वाष् टीकाः ...{Loading}...
०१ वेदिं भूमिं कल्पयित्वा
विश्वास-प्रस्तुतिः ...{Loading}...
वेदिं भूमिं कल्पयित्वा
दिवं कृत्वा दक्षिणाम् ।
घ्रंसं तद् अग्निं कृत्वा
चकार विश्वम् आत्मन्वद्
वर्षेणाज्येन रोहितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वेदिं भूमिं कल्पयित्वा
दिवं कृत्वा दक्षिणाम् ।
घ्रंसं तद् अग्निं कृत्वा
चकार विश्वम् आत्मन्वद्
वर्षेणाज्येन रोहितः ॥
सर्वाष् टीकाः ...{Loading}...
०२ वर्षम् आज्यं घ्रंसो
विश्वास-प्रस्तुतिः ...{Loading}...
वर्षम् आज्यं घ्रंसो अग्निर्
वेदिर् भूमिर् अकल्पत ।
तत्रैतान् पर्वताꣳ अग्निर् (Bhatt. tatraitāṃ)
गीर्भिर् ऊर्ध्वाꣳ अकल्पयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्षम् आज्यं घ्रंसो अग्निर्
वेदिर् भूमिर् अकल्पत ।
तत्रैतान् पर्वताꣳ अग्निर् (Bhatt. tatraitāṃ)
गीर्भिर् ऊर्ध्वाꣳ अकल्पयत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ गीर्भिर् ऊर्ध्वान् कल्पयित्वा
विश्वास-प्रस्तुतिः ...{Loading}...
गीर्भिर् ऊर्ध्वान् कल्पयित्वा
रोहितो भूमिम् अब्रवीत् ।
त्वद् इदं सर्वं जायतां
यद् भूतं यच् च भाव्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
गीर्भिर् ऊर्ध्वान् कल्पयित्वा
रोहितो भूमिम् अब्रवीत् ।
त्वद् इदं सर्वं जायतां
यद् भूतं यच् च भाव्यम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ स यज्ञः प्रथमो
विश्वास-प्रस्तुतिः ...{Loading}...
स यज्ञः प्रथमो भूतो
भव्यो अजायत ।
तस्माद् ध यज्ञ इदं सर्वं
यत् किं चेदं विरोचते
रोहितेन र्षिणाभृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स यज्ञः प्रथमो भूतो
भव्यो अजायत ।
तस्माद् ध यज्ञ इदं सर्वं
यत् किं चेदं विरोचते
रोहितेन र्षिणाभृतम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ उद् अस्य केतवो
विश्वास-प्रस्तुतिः ...{Loading}...
उद् अस्य केतवो दिवि
शुक्रा भ्राजन्त ईरते ।
आदित्यस्य नृचक्षसो
महिव्रतस्य मीदुषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् अस्य केतवो दिवि
शुक्रा भ्राजन्त ईरते ।
आदित्यस्य नृचक्षसो
महिव्रतस्य मीदुषः ॥
सर्वाष् टीकाः ...{Loading}...
०६ दिशां प्रज्ञानं स्वरयन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
दिशां प्रज्ञानं स्वरयन्तम् अर्चिषा
सुपक्षम् आशुं पतयन्तम् अर्णवे ।
स्तवाम सूर्यं भुवनस्य गोपां
यो रश्मिभिर् दिश आभाति सर्वाः ॥ (Bhatt. sarvā(ḥ))
मूलम् ...{Loading}...
मूलम् (GR)
दिशां प्रज्ञानं स्वरयन्तम् अर्चिषा
सुपक्षम् आशुं पतयन्तम् अर्णवे ।
स्तवाम सूर्यं भुवनस्य गोपां
यो रश्मिभिर् दिश आभाति सर्वाः ॥ (Bhatt. sarvā(ḥ))
सर्वाष् टीकाः ...{Loading}...
०७ यत् प्राङ् प्रत्यङ्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् प्राङ् प्रत्यङ् स्वधया यासि शीभं
नानारूपे अहनी कर्षि मायया ।
तद् आदित्य महि तत् ते महि श्रवो
यद् एको विश्वं परि भूम जायसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् प्राङ् प्रत्यङ् स्वधया यासि शीभं
नानारूपे अहनी कर्षि मायया ।
तद् आदित्य महि तत् ते महि श्रवो
यद् एको विश्वं परि भूम जायसे ॥
सर्वाष् टीकाः ...{Loading}...
०८ विपश्चितं तरणिं भ्राजमानम्
विश्वास-प्रस्तुतिः ...{Loading}...
विपश्चितं तरणिं भ्राजमानं
वहन्ति यं हरितः सप्त बह्वीः ।
स्तुताद् यम् अत्रिर् दिवम् उन्निनाय
तं त्वा पश्येम परियन्तम् आजिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विपश्चितं तरणिं भ्राजमानं
वहन्ति यं हरितः सप्त बह्वीः ।
स्तुताद् यम् अत्रिर् दिवम् उन्निनाय
तं त्वा पश्येम परियन्तम् आजिम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ मा त्वा दभन्
विश्वास-प्रस्तुतिः ...{Loading}...
मा त्वा दभन् परियन्तम् आजिं
सुगेन दुर्गम् अति याहि शीभम् ।
दिवं च सूर्य पृथिवीं च देवीम्
अहोरात्रे विमिमानो यद् एषि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा त्वा दभन् परियन्तम् आजिं
सुगेन दुर्गम् अति याहि शीभम् ।
दिवं च सूर्य पृथिवीं च देवीम्
अहोरात्रे विमिमानो यद् एषि ॥
सर्वाष् टीकाः ...{Loading}...
१० स्वस्ति ते सूर्य
विश्वास-प्रस्तुतिः ...{Loading}...
स्वस्ति ते सूर्य चरसे रथाय
येनोभाव् अन्तौ परियासि सद्यः ।
यं ते वहन्ति हरितो वहिष्ठास्
तम् आ रोह सुखम् आश्वश्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वस्ति ते सूर्य चरसे रथाय
येनोभाव् अन्तौ परियासि सद्यः ।
यं ते वहन्ति हरितो वहिष्ठास्
तम् आ रोह सुखम् आश्वश्वम् ॥