सर्वाष् टीकाः ...{Loading}...
०१ उशतीः कन्यला इमाः
विश्वास-प्रस्तुतिः ...{Loading}...
उशतीः कन्यला इमाः
पितृलोकात् पतिं यतीः ।
अव दीक्षाम् असृक्षत स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
उशतीः कन्यला इमाः
पितृलोकात् पतिं यतीः ।
अव दीक्षाम् असृक्षत स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ बृहस्पतिनावसृष्टां विश्वे देवा
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
वर्चो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
वर्चो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ बृहस्पतिनावसृष्टां विश्वे देवा
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
तेजो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
तेजो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ बृहस्पतिनावसृष्टां विश्वे देवा
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
पयो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
पयो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ बृहस्पतिनावसृष्टां विश्वे देवा
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
यशो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
यशो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥
सर्वाष् टीकाः ...{Loading}...
०६ बृहस्पतिनावसृष्टां विश्वे देवा
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
भगो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
भगो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥
सर्वाष् टीकाः ...{Loading}...
०७ यद् असौ दुहिता
विश्वास-प्रस्तुतिः ...{Loading}...
यद् असौ दुहिता तव
विकेश्य् अरुदद् बहु
रोदेन कृण्वत्य् अघम् ।
अग्निष् ट्वा तस्माद् एनसः
सविता च प्र मुञ्चताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् असौ दुहिता तव
विकेश्य् अरुदद् बहु
रोदेन कृण्वत्य् अघम् ।
अग्निष् ट्वा तस्माद् एनसः
सविता च प्र मुञ्चताम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यद् अमी केशिनो
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अमी केशिनो जना
गृहे ते समनर्तिषू
रोदेन कृण्वन्तो ऽघम् ।
(…) ॥ (see 7de)
मूलम् ...{Loading}...
मूलम् (GR)
यद् अमी केशिनो जना
गृहे ते समनर्तिषू
रोदेन कृण्वन्तो ऽघम् ।
(…) ॥ (see 7de)
सर्वाष् टीकाः ...{Loading}...
०९ यज् जामयो यद्
विश्वास-प्रस्तुतिः ...{Loading}...
यज् जामयो यद् युवतयो
गृहे ते समनर्तिषू
रोदेन कृण्वतीर् अघम् ।
(…) ॥ (see 7de)
मूलम् ...{Loading}...
मूलम् (GR)
यज् जामयो यद् युवतयो
गृहे ते समनर्तिषू
रोदेन कृण्वतीर् अघम् ।
(…) ॥ (see 7de)
सर्वाष् टीकाः ...{Loading}...
१० यद् इमौ दम्पती
विश्वास-प्रस्तुतिः ...{Loading}...
यद् इमौ दम्पती उभौ
विवाहे अघम् आरतू
रोदेन कृण्वन्ताव् अघम् ।
(…) ॥ (see 7de)
मूलम् ...{Loading}...
मूलम् (GR)
यद् इमौ दम्पती उभौ
विवाहे अघम् आरतू
रोदेन कृण्वन्ताव् अघम् ।
(…) ॥ (see 7de)