सर्वाष् टीकाः ...{Loading}...
०१ आ रोह तल्पम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ रोह तल्पं सुमनस्यमाना-
-इह प्रजां जनय पत्ये अस्मै ।
इन्द्राणीव सुबुधा बुध्यमाना
ज्योतिरुग्रा उषसः प्रति जागरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ रोह तल्पं सुमनस्यमाना-
-इह प्रजां जनय पत्ये अस्मै ।
इन्द्राणीव सुबुधा बुध्यमाना
ज्योतिरुग्रा उषसः प्रति जागरः ॥
सर्वाष् टीकाः ...{Loading}...
०२ देवा अग्रे न्य्
विश्वास-प्रस्तुतिः ...{Loading}...
देवा अग्रे न्य् अपद्यन्त पत्नीं
सम् अस्पृशन्त तन्वस् तनूभिः ।
सूर्येव नारि विश्वरूपा महित्वा
प्रजावती पत्ये शं भवासि ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवा अग्रे न्य् अपद्यन्त पत्नीं
सम् अस्पृशन्त तन्वस् तनूभिः ।
सूर्येव नारि विश्वरूपा महित्वा
प्रजावती पत्ये शं भवासि ॥
सर्वाष् टीकाः ...{Loading}...
०३ उद् ईर्ष्वातः पतिवत्नी
विश्वास-प्रस्तुतिः ...{Loading}...
उद् ईर्ष्वातः पतिवत्नी ह्य् एषा
विश्वावसुं नमसा गीर्भिर् ईडे ।
जामिम् इच्छ पितृषदं न्यक्तां
स ते भागो जनुषा तस्य विद्धि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् ईर्ष्वातः पतिवत्नी ह्य् एषा
विश्वावसुं नमसा गीर्भिर् ईडे ।
जामिम् इच्छ पितृषदं न्यक्तां
स ते भागो जनुषा तस्य विद्धि ॥
सर्वाष् टीकाः ...{Loading}...
०४ या अप्सरसः सधमादम्
विश्वास-प्रस्तुतिः ...{Loading}...
या अप्सरसः सधमादं मदन्त्य्
अन्तरा हविर्धानं सूर्यं च ।
तास् ते जनित्रम् अभि ताः परेहि
नमस् ते गन्धर्व र्तुना कृणोमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
या अप्सरसः सधमादं मदन्त्य्
अन्तरा हविर्धानं सूर्यं च ।
तास् ते जनित्रम् अभि ताः परेहि
नमस् ते गन्धर्व र्तुना कृणोमि ॥
सर्वाष् टीकाः ...{Loading}...
०५ नमो घन्धर्वस्य मनसे
विश्वास-प्रस्तुतिः ...{Loading}...
नमो घन्धर्वस्य मनसे
नमो भामाय चक्षुषे च कृण्मः ।
विश्वावसो नमो ब्रह्मणा ते कृणोम्य्
अभि जाया अप्सरसः परेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमो घन्धर्वस्य मनसे
नमो भामाय चक्षुषे च कृण्मः ।
विश्वावसो नमो ब्रह्मणा ते कृणोम्य्
अभि जाया अप्सरसः परेहि ॥
सर्वाष् टीकाः ...{Loading}...
०६ राया वयं सुमनसः
विश्वास-प्रस्तुतिः ...{Loading}...
राया वयं सुमनसः स्याम-
-उद् इतो गन्धर्वम् आवीवृताम ।
अगन् स देवः परमं सधस्थम् (Bhatt. agaṃ sa)
अगन्म वयं प्रतिरन्त आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
राया वयं सुमनसः स्याम-
-उद् इतो गन्धर्वम् आवीवृताम ।
अगन् स देवः परमं सधस्थम् (Bhatt. agaṃ sa)
अगन्म वयं प्रतिरन्त आयुः ॥
सर्वाष् टीकाः ...{Loading}...
०७ सं पितराव् ऋत्विये
विश्वास-प्रस्तुतिः ...{Loading}...
सं पितराव् ऋत्विये सृजेथां
पिता माता च रेतसो भवाथः ।
मर्यो योषाम् अधि रोहयैतां
प्रजां कृण्वाथाम् इह मोदमानौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं पितराव् ऋत्विये सृजेथां
पिता माता च रेतसो भवाथः ।
मर्यो योषाम् अधि रोहयैतां
प्रजां कृण्वाथाम् इह मोदमानौ ॥
सर्वाष् टीकाः ...{Loading}...
०८ आ वां प्रजाम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ वां प्रजां जनयतु प्रजापतिर्
अहोरात्राभ्यां सम् अनक्त्व् अर्यमा ।
अदुर्मङ्गली पतिलोकम् आ विशेमं
शं नो भव द्विपदे शं चतुष्पदे ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ वां प्रजां जनयतु प्रजापतिर्
अहोरात्राभ्यां सम् अनक्त्व् अर्यमा ।
अदुर्मङ्गली पतिलोकम् आ विशेमं
शं नो भव द्विपदे शं चतुष्पदे ॥
सर्वाष् टीकाः ...{Loading}...
०९ तां पूषञ् छिवतमाम्
विश्वास-प्रस्तुतिः ...{Loading}...
तां पूषञ् छिवतमाम् एरयस्व
यस्यां बीजं मनुष्या वपन्ति ।
या न ऊरू उशती विश्रयाति
यस्याम् उशन्तः प्रहरेम शेपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तां पूषञ् छिवतमाम् एरयस्व
यस्यां बीजं मनुष्या वपन्ति ।
या न ऊरू उशती विश्रयाति
यस्याम् उशन्तः प्रहरेम शेपः ॥
सर्वाष् टीकाः ...{Loading}...
१० आ रोहोरुम् उप
विश्वास-प्रस्तुतिः ...{Loading}...
आ रोहोरुम् उप धत्स्व हस्तं
परि ष्वजस्व जायां सुमनस्यमानः ।
प्रजां कृण्वाथाम् इह पुष्यतं रयिं
दीर्घं वाम् आयुः सविता कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ रोहोरुम् उप धत्स्व हस्तं
परि ष्वजस्व जायां सुमनस्यमानः ।
प्रजां कृण्वाथाम् इह पुष्यतं रयिं
दीर्घं वाम् आयुः सविता कृणोतु ॥