सर्वाष् टीकाः ...{Loading}...
०१ यदा गार्हपत्यम् असपर्यैत्
विश्वास-प्रस्तुतिः ...{Loading}...
यदा गार्हपत्यम् असपर्यैत्
पूर्वम् अग्निं वधूर् इयम् ।
अधा सरस्वत्यै नारि
पितृभ्यश् च नमस् कुरु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदा गार्हपत्यम् असपर्यैत्
पूर्वम् अग्निं वधूर् इयम् ।
अधा सरस्वत्यै नारि
पितृभ्यश् च नमस् कुरु ॥
सर्वाष् टीकाः ...{Loading}...
०२ चर्म वर्मैतद् आ
विश्वास-प्रस्तुतिः ...{Loading}...
चर्म वर्मैतद् आ हर-
-अस्यै नार्या उपस्तिरे ।
सिनीवालि प्र जायतां
भगस्य सुमताव् असत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
चर्म वर्मैतद् आ हर-
-अस्यै नार्या उपस्तिरे ।
सिनीवालि प्र जायतां
भगस्य सुमताव् असत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ उप स्तृणीहि बल्बजम्
विश्वास-प्रस्तुतिः ...{Loading}...
उप स्तृणीहि बल्बजम्
अधि चर्मणि रोहिते ।
तत्रोपविश्य सुप्रजा
इमम् अग्निं सपर्यतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
उप स्तृणीहि बल्बजम्
अधि चर्मणि रोहिते ।
तत्रोपविश्य सुप्रजा
इमम् अग्निं सपर्यतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ यं बल्बजं न्यस्यथ
विश्वास-प्रस्तुतिः ...{Loading}...
यं बल्बजं न्यस्यथ
चर्म चोपस्तृणीथन ।
तद् आ रोहतु सुप्रजा
या कन्या विन्दते पतिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं बल्बजं न्यस्यथ
चर्म चोपस्तृणीथन ।
तद् आ रोहतु सुप्रजा
या कन्या विन्दते पतिम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ रोह चर्मोप
विश्वास-प्रस्तुतिः ...{Loading}...
आ रोह चर्मोप सीदाग्निम्
एष देवो हन्ति रक्षांसि सर्वा ।
सुमङ्गल्य् उप सीदेमम् अग्निं
संपत्नी प्रति भूषेह देवान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ रोह चर्मोप सीदाग्निम्
एष देवो हन्ति रक्षांसि सर्वा ।
सुमङ्गल्य् उप सीदेमम् अग्निं
संपत्नी प्रति भूषेह देवान् ॥
सर्वाष् टीकाः ...{Loading}...
०६ प्र जायन्तां मातुर्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र जायन्तां मातुर् अस्या उपस्थान्
नानारूपाः पशवो जायमानाः ।
इह प्रजां जनय पत्ये अस्मै
सुज्यैष्ठ्यो भवतु ते पुत्र एषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र जायन्तां मातुर् अस्या उपस्थान्
नानारूपाः पशवो जायमानाः ।
इह प्रजां जनय पत्ये अस्मै
सुज्यैष्ठ्यो भवतु ते पुत्र एषः ॥
सर्वाष् टीकाः ...{Loading}...
०७ सुमङ्गली प्रतरणी गृहाणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सुमङ्गली प्रतरणी गृहाणां
सुशेव पत्ये श्वशुराय शम्भूः ।
स्योना श्वश्रुवै प्र गृहान् विशेमान् (Bhatt. viśemāṃ)
प्रजावती जरदष्टिर् यथासः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुमङ्गली प्रतरणी गृहाणां
सुशेव पत्ये श्वशुराय शम्भूः ।
स्योना श्वश्रुवै प्र गृहान् विशेमान् (Bhatt. viśemāṃ)
प्रजावती जरदष्टिर् यथासः ॥
सर्वाष् टीकाः ...{Loading}...
०८ सुमङ्गलीर् इयं वधूर्
विश्वास-प्रस्तुतिः ...{Loading}...
सुमङ्गलीर् इयं वधूर्
इमां समेत पश्यत ।
सौभाग्यम् अस्यै दत्त्वा (Bhatt. datvā)
दौर्भाग्येन परेतन ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुमङ्गलीर् इयं वधूर्
इमां समेत पश्यत ।
सौभाग्यम् अस्यै दत्त्वा (Bhatt. datvā)
दौर्भाग्येन परेतन ॥
सर्वाष् टीकाः ...{Loading}...
०९ या दुर्हार्दो युवतयो
विश्वास-प्रस्तुतिः ...{Loading}...
या दुर्हार्दो युवतयो
याश् चेह जरतीर् अपि ।
वर्चो ह्य् अस्यै सं दत्ता-
-अथास्तं वि परेतन ॥
मूलम् ...{Loading}...
मूलम् (GR)
या दुर्हार्दो युवतयो
याश् चेह जरतीर् अपि ।
वर्चो ह्य् अस्यै सं दत्ता-
-अथास्तं वि परेतन ॥
सर्वाष् टीकाः ...{Loading}...
१० रुक्मप्रस्तरणं वह्यं विश्वा
विश्वास-प्रस्तुतिः ...{Loading}...
रुक्मप्रस्तरणं वह्यं
विश्वा रूपाणि बिभ्रतम् ।
आरोहत् सूर्या सावित्री
बृहते सौभगाय कम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
रुक्मप्रस्तरणं वह्यं
विश्वा रूपाणि बिभ्रतम् ।
आरोहत् सूर्या सावित्री
बृहते सौभगाय कम् ॥