सर्वाष् टीकाः ...{Loading}...
०१ गृहास् त्वा प्रोर्णुवन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
गृहास् त्वा प्रोर्णुवन्तु वर्चसा भगेन
ज्योतिष्मद् इदं प्रति मुञ्चस्व वपुः ।
उषा इव सूर्यस्य संदृशि ॥
मूलम् ...{Loading}...
मूलम् (GR)
गृहास् त्वा प्रोर्णुवन्तु वर्चसा भगेन
ज्योतिष्मद् इदं प्रति मुञ्चस्व वपुः ।
उषा इव सूर्यस्य संदृशि ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्राग्नी द्यावापृथिवी ह
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राग्नी द्यावापृथिवी ह पूषा
मित्रावरुणा भगो अश्विनोभा ।
बृहस्पतिर् मरुतो ब्रह्म सोम
इमां नारीं प्रजया वर्धयन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्राग्नी द्यावापृथिवी ह पूषा
मित्रावरुणा भगो अश्विनोभा ।
बृहस्पतिर् मरुतो ब्रह्म सोम
इमां नारीं प्रजया वर्धयन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०३ बृहस्पतिः प्रथमः सूर्यायाः
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिः प्रथमः सूर्यायाः
शीर्षे केषाꣳ अकल्पयत् ।
तेनेमाम् अश्विना नारीं
पत्या सं शोभयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिः प्रथमः सूर्यायाः
शीर्षे केषाꣳ अकल्पयत् ।
तेनेमाम् अश्विना नारीं
पत्या सं शोभयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ इदं तद् रूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं तद् रूपं यद् अवस्त योषा
जायां जिज्ञासे मनसा चरन्तीम् ।
ताम् अन्व् अर्तिष्ये सखिभिर् नवग्वैः (Bhatt. arttiṣye)
क इमं विद्वान् वि चचर्त पाशम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं तद् रूपं यद् अवस्त योषा
जायां जिज्ञासे मनसा चरन्तीम् ।
ताम् अन्व् अर्तिष्ये सखिभिर् नवग्वैः (Bhatt. arttiṣye)
क इमं विद्वान् वि चचर्त पाशम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अहं वि ष्यामि
विश्वास-प्रस्तुतिः ...{Loading}...
अहं वि ष्यामि मयि रूपम् अस्या
वेदद् इत् पश्यन् मनसः कुलायम् ।
न स्तेयम् अद्मि मनसोद् अमुच्ये
स्वयं श्रथ्नानो वरुणस्य पाशम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं वि ष्यामि मयि रूपम् अस्या
वेदद् इत् पश्यन् मनसः कुलायम् ।
न स्तेयम् अद्मि मनसोद् अमुच्ये
स्वयं श्रथ्नानो वरुणस्य पाशम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ इमं वि ष्यामि
विश्वास-प्रस्तुतिः ...{Loading}...
इमं वि ष्यामि वरुणस्य पाशं
येन त्वाबध्नात् सविता सुशेवः ।
उरुं लोकं सुगम् अत्र पन्थां
कृणोमि तुभ्यं सहपत्न्यै वधु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं वि ष्यामि वरुणस्य पाशं
येन त्वाबध्नात् सविता सुशेवः ।
उरुं लोकं सुगम् अत्र पन्थां
कृणोमि तुभ्यं सहपत्न्यै वधु ॥
सर्वाष् टीकाः ...{Loading}...
०७ उद् यच्छध्वम् अप
विश्वास-प्रस्तुतिः ...{Loading}...
उद् यच्छध्वम् अप रक्षो हनाथ-
-इमां नारीं सुकृते दधात ।
धाता विपश्चित् पतिम् अस्यै विवेद
भगो राजा पुर एतु प्रजानन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् यच्छध्वम् अप रक्षो हनाथ-
-इमां नारीं सुकृते दधात ।
धाता विपश्चित् पतिम् अस्यै विवेद
भगो राजा पुर एतु प्रजानन् ॥
सर्वाष् टीकाः ...{Loading}...
०८ भगस् ततक्ष चतुरः
विश्वास-प्रस्तुतिः ...{Loading}...
भगस् ततक्ष चतुरः पदो
भगस् ततक्ष चत्वार्य् उष्पलानि ।
त्वष्टा पिपेश मध्यतो वर्ध्रान्
सा नो अस्तु सुमङ्गली ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगस् ततक्ष चतुरः पदो
भगस् ततक्ष चत्वार्य् उष्पलानि ।
त्वष्टा पिपेश मध्यतो वर्ध्रान्
सा नो अस्तु सुमङ्गली ॥
सर्वाष् टीकाः ...{Loading}...
०९ एनाज्येन हविषा प्रजायै
विश्वास-प्रस्तुतिः ...{Loading}...
एनाज्येन हविषा
प्रजायै च वरेण्यम् ।
पशुभ्यश् चक्षुषे च कं
सम् अग्निं सम् इधीमहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
एनाज्येन हविषा
प्रजायै च वरेण्यम् ।
पशुभ्यश् चक्षुषे च कं
सम् अग्निं सम् इधीमहि ॥
सर्वाष् टीकाः ...{Loading}...
१० सुकिंशुकं वहतुं विश्वरूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
सुकिंशुकं वहतुं विश्वरूपं
हिरण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं
स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुकिंशुकं वहतुं विश्वरूपं
हिरण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं
स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥
सर्वाष् टीकाः ...{Loading}...
११ मा हिंसिष्टां कुमार्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
मा हिंसिष्टां कुमार्यं
स्थूने देवकृते पथि ।
शालाया देव्या द्वारं
स्योनं कृण्मो वधूपथम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा हिंसिष्टां कुमार्यं
स्थूने देवकृते पथि ।
शालाया देव्या द्वारं
स्योनं कृण्मो वधूपथम् ॥
सर्वाष् टीकाः ...{Loading}...
१२ ब्रह्मापरं युज्यतां ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मापरं युज्यतां ब्रह्म पूर्वं
ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ।
अनाव्याधां देवपुरां प्रपद्य
शिवा स्योना पतिलोके वि राज ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मापरं युज्यतां ब्रह्म पूर्वं
ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ।
अनाव्याधां देवपुरां प्रपद्य
शिवा स्योना पतिलोके वि राज ॥