सर्वाष् टीकाः ...{Loading}...
०१ इहैव स्तं मा
विश्वास-प्रस्तुतिः ...{Loading}...
इहैव स्तं मा वि यौष्टं
दीर्घम् आयुर् व्य् अश्नुतम् ।
क्रीडन्तौ पुत्रैर् नप्तृभिर्
मोदमानौ स्वे गृहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैव स्तं मा वि यौष्टं
दीर्घम् आयुर् व्य् अश्नुतम् ।
क्रीडन्तौ पुत्रैर् नप्तृभिर्
मोदमानौ स्वे गृहे ॥
सर्वाष् टीकाः ...{Loading}...
०२ पूर्वापरं चरतो माययैतौ
विश्वास-प्रस्तुतिः ...{Loading}...
पूर्वापरं चरतो माययैतौ
शिशू क्रीडन्तौ परि यातो अध्वरम् ।
विश्वान्य् अन्यो भुवना विचष्ट
ऋतूंर् अन्यो विदधज् जायते नवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूर्वापरं चरतो माययैतौ
शिशू क्रीडन्तौ परि यातो अध्वरम् ।
विश्वान्य् अन्यो भुवना विचष्ट
ऋतूंर् अन्यो विदधज् जायते नवः ॥
सर्वाष् टीकाः ...{Loading}...
०३ नवोनवो भवति जायमानो
विश्वास-प्रस्तुतिः ...{Loading}...
नवोनवो भवति जायमानो
ऽह्नां केतुर् उषसाम् एत्य् अग्रम् ।
भागं देवेभ्यो वि दधात्य् आयन्
प्र चन्द्रमास् तिरते दीर्घम् आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नवोनवो भवति जायमानो
ऽह्नां केतुर् उषसाम् एत्य् अग्रम् ।
भागं देवेभ्यो वि दधात्य् आयन्
प्र चन्द्रमास् तिरते दीर्घम् आयुः ॥
सर्वाष् टीकाः ...{Loading}...
०४ परा देहि शामूल्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
परा देहि शामूल्यं
ब्रह्मभ्यो वि भजा वसु ।
कृत्यैषा पद्वती भूत्वा-
-आ जाया विशते पतिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परा देहि शामूल्यं
ब्रह्मभ्यो वि भजा वसु ।
कृत्यैषा पद्वती भूत्वा-
-आ जाया विशते पतिम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ नीललोहितं भवति कृत्यासक्तिर्
विश्वास-प्रस्तुतिः ...{Loading}...
नीललोहितं भवति
कृत्यासक्तिर् व्य् अज्यते ।
एधन्ते अस्या ज्ञातयः
पतिर् बन्धेषु बध्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
नीललोहितं भवति
कृत्यासक्तिर् व्य् अज्यते ।
एधन्ते अस्या ज्ञातयः
पतिर् बन्धेषु बध्यते ॥
सर्वाष् टीकाः ...{Loading}...
०६ अश्लीला तनूर् भवति
विश्वास-प्रस्तुतिः ...{Loading}...
अश्लीला तनूर् भवति
रुशती पापयामुया ।
पतिर् यद् वध्वो वाससः
स्वम् अङ्गम् अभ्यूर्णुते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्लीला तनूर् भवति
रुशती पापयामुया ।
पतिर् यद् वध्वो वाससः
स्वम् अङ्गम् अभ्यूर्णुते ॥
सर्वाष् टीकाः ...{Loading}...
०७ आशसनं विशसनम् अथो
विश्वास-प्रस्तुतिः ...{Loading}...
आशसनं विशसनम्
अथो अधिविकर्तनम् ।
सूर्यायाः पश्य रूपाणि
तानि ब्रह्मा तु शुन्धति ॥
मूलम् ...{Loading}...
मूलम् (GR)
आशसनं विशसनम्
अथो अधिविकर्तनम् ।
सूर्यायाः पश्य रूपाणि
तानि ब्रह्मा तु शुन्धति ॥
सर्वाष् टीकाः ...{Loading}...
०८ तृष्टम् एतत् कटुकम्
विश्वास-प्रस्तुतिः ...{Loading}...
तृष्टम् एतत् कटुकम्
अपाष्ठवद् विषवन् नैतद् अत्तवे । (Bhatt. viṣavaṃ)
सूर्यां यो ब्रह्मा वेद
स इद् वाधूयम् अर्हति ॥
मूलम् ...{Loading}...
मूलम् (GR)
तृष्टम् एतत् कटुकम्
अपाष्ठवद् विषवन् नैतद् अत्तवे । (Bhatt. viṣavaṃ)
सूर्यां यो ब्रह्मा वेद
स इद् वाधूयम् अर्हति ॥
सर्वाष् टीकाः ...{Loading}...
०९ स वै तत्
विश्वास-प्रस्तुतिः ...{Loading}...
स वै तत् स्योनं हरति
ब्रह्मा वासः सुमङ्गलम् ।
प्रायश्चित्तिं यो अध्येति
येन जाया न रिष्यति ॥
मूलम् ...{Loading}...
मूलम् (GR)
स वै तत् स्योनं हरति
ब्रह्मा वासः सुमङ्गलम् ।
प्रायश्चित्तिं यो अध्येति
येन जाया न रिष्यति ॥
सर्वाष् टीकाः ...{Loading}...
१० युवं भगं सम्
विश्वास-प्रस्तुतिः ...{Loading}...
युवं भगं सं भरथः समृद्धम्
ऋतं वदन्ताम् ऋतोद्येन ।
ब्रह्मणस्पते पतिम् अस्यै रोचयामुं
चारु सम्भलो वदतु वाचम् एताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
युवं भगं सं भरथः समृद्धम्
ऋतं वदन्ताम् ऋतोद्येन ।
ब्रह्मणस्पते पतिम् अस्यै रोचयामुं
चारु सम्भलो वदतु वाचम् एताम् ॥