सर्वाष् टीकाः ...{Loading}...
०१ शुची ते चक्रे
विश्वास-प्रस्तुतिः ...{Loading}...
शुची ते चक्रे यात्या
व्यानो अक्ष आहतः ।
अनो मनस्मयं सूर्या-
-आरोहत् प्रयती पतिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुची ते चक्रे यात्या
व्यानो अक्ष आहतः ।
अनो मनस्मयं सूर्या-
-आरोहत् प्रयती पतिम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ सूर्याया वहतुः प्रागात्
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्याया वहतुः प्रागात्
सविता यम् अवासृजत् ।
अघासु हन्यन्ते गावः
फल्गुनीषु व्य् उह्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्याया वहतुः प्रागात्
सविता यम् अवासृजत् ।
अघासु हन्यन्ते गावः
फल्गुनीषु व्य् उह्यते ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् अश्विना पृच्छमानाव्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अश्विना पृच्छमानाव् अयातं
त्रिचक्रेण वहतुं सूर्यायाः ।
क्वैकं चक्रं वाम् आसीत्
क्व देष्ट्राय तस्थथुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अश्विना पृच्छमानाव् अयातं
त्रिचक्रेण वहतुं सूर्यायाः ।
क्वैकं चक्रं वाम् आसीत्
क्व देष्ट्राय तस्थथुः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद् अयातं शुभस्पती
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अयातं शुभस्पती
वरेयं सूर्याम् उप ।
विश्वे देवा अनु तद् वाम् अजानन्
पुत्रः पितराव् अवृनीत पूषा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अयातं शुभस्पती
वरेयं सूर्याम् उप ।
विश्वे देवा अनु तद् वाम् अजानन्
पुत्रः पितराव् अवृनीत पूषा ॥
सर्वाष् टीकाः ...{Loading}...
०५ द्वे ते चक्रे
विश्वास-प्रस्तुतिः ...{Loading}...
द्वे ते चक्रे सूर्ये
ब्रह्माण ऋतुथा विदुः ।
अथैकं चक्रं यद् गुहा
तद् अद्धातय इद् विदुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्वे ते चक्रे सूर्ये
ब्रह्माण ऋतुथा विदुः ।
अथैकं चक्रं यद् गुहा
तद् अद्धातय इद् विदुः ॥
सर्वाष् टीकाः ...{Loading}...
०६ प्र त्वा मुञ्चामि
विश्वास-प्रस्तुतिः ...{Loading}...
प्र त्वा मुञ्चामि वरुणस्य पाशाद्
येन त्वाबध्नात् सविता सुशेवाः ।
ऋतस्य योनौ सुकृतस्य लोके
स्योनं ते अस्तु सहपत्न्यै वधु ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र त्वा मुञ्चामि वरुणस्य पाशाद्
येन त्वाबध्नात् सविता सुशेवाः ।
ऋतस्य योनौ सुकृतस्य लोके
स्योनं ते अस्तु सहपत्न्यै वधु ॥
सर्वाष् टीकाः ...{Loading}...
०७ अर्यमणं यजामहे सुबन्धुम्
विश्वास-प्रस्तुतिः ...{Loading}...
अर्यमणं यजामहे
सुबन्धुं पतिवेदनम् ।
उर्वारुकम् इव बन्धनाद्
इतो मुञ्चन्तु मामुतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अर्यमणं यजामहे
सुबन्धुं पतिवेदनम् ।
उर्वारुकम् इव बन्धनाद्
इतो मुञ्चन्तु मामुतः ॥
सर्वाष् टीकाः ...{Loading}...
०८ प्रेतो मुञ्चन्तु मामुतः
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेतो मुञ्चन्तु मामुतः
सुबद्धाम् अमुतस् करत् ।
यथेयम् इन्द्र मीढ्वः
सुपुत्रा सुभगासति ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रेतो मुञ्चन्तु मामुतः
सुबद्धाम् अमुतस् करत् ।
यथेयम् इन्द्र मीढ्वः
सुपुत्रा सुभगासति ॥
सर्वाष् टीकाः ...{Loading}...
०९ भगस् त्वेतो नयतु
विश्वास-प्रस्तुतिः ...{Loading}...
भगस् त्वेतो नयतु हस्तगृह्य-
-अश्विना त्वा प्र वहतां रथेन ।
गृहान् गच्छ गृहपत्नी यथासो
वशिनी त्वं विदथम् आ वदासि ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगस् त्वेतो नयतु हस्तगृह्य-
-अश्विना त्वा प्र वहतां रथेन ।
गृहान् गच्छ गृहपत्नी यथासो
वशिनी त्वं विदथम् आ वदासि ॥
सर्वाष् टीकाः ...{Loading}...
१० इह प्रियं प्रजायै
विश्वास-प्रस्तुतिः ...{Loading}...
इह प्रियं प्रजायै ते सम् ऋध्यताम्
अस्मिन् गृहे गार्हपत्याय जागृहि ।
एना पत्या तन्वं सं स्पृशस्व-
-अथ जिर्विर् विदथम् आ वदासि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इह प्रियं प्रजायै ते सम् ऋध्यताम्
अस्मिन् गृहे गार्हपत्याय जागृहि ।
एना पत्या तन्वं सं स्पृशस्व-
-अथ जिर्विर् विदथम् आ वदासि ॥