सर्वाष् टीकाः ...{Loading}...
०१ सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता
विश्वास-प्रस्तुतिः ...{Loading}...
सत्येनोत्तभिता भूमिः
सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास् तिष्ठन्ति
दिवि सोमो अधि श्रितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सत्येनोत्तभिता भूमिः
सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास् तिष्ठन्ति
दिवि सोमो अधि श्रितः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सोमेनादित्या बलिनः सोमेन
विश्वास-प्रस्तुतिः ...{Loading}...
सोमेनादित्या बलिनः
सोमेन पृथिवी मही ।
अतो नक्षत्रणाम् एषाम्
उपस्थे सोम आहितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमेनादित्या बलिनः
सोमेन पृथिवी मही ।
अतो नक्षत्रणाम् एषाम्
उपस्थे सोम आहितः ॥
सर्वाष् टीकाः ...{Loading}...
०३ सोमं मन्यते पपिवान्
विश्वास-प्रस्तुतिः ...{Loading}...
सोमं मन्यते पपिवान्
यत् संपिंषन्त्य् ओषधिम् ।
सोमं यं ब्रःमानो विदुर्
न तस्याश्नाति पार्थिवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमं मन्यते पपिवान्
यत् संपिंषन्त्य् ओषधिम् ।
सोमं यं ब्रःमानो विदुर्
न तस्याश्नाति पार्थिवः ॥
सर्वाष् टीकाः ...{Loading}...
०४ आच्छद्विधानैर् गुपितो बार्हतैः
विश्वास-प्रस्तुतिः ...{Loading}...
आच्छद्विधानैर् गुपितो
बार्हतैः सोम रक्षितः ।
ग्राव्णाम् इच् छृण्वन् तिष्ठसि
न ते अश्नाति पार्थिवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आच्छद्विधानैर् गुपितो
बार्हतैः सोम रक्षितः ।
ग्राव्णाम् इच् छृण्वन् तिष्ठसि
न ते अश्नाति पार्थिवः ॥
सर्वाष् टीकाः ...{Loading}...
०५ चित्तिर् वावोपबर्हणं चक्षुर्
विश्वास-प्रस्तुतिः ...{Loading}...
चित्तिर् वावोपबर्हणं
चक्षुर् आवद् अभ्यञ्जनम् ।
द्यौर् भूमिः कोश आसीद्
यद् अयात् सूर्या पतिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
चित्तिर् वावोपबर्हणं
चक्षुर् आवद् अभ्यञ्जनम् ।
द्यौर् भूमिः कोश आसीद्
यद् अयात् सूर्या पतिम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ रैभ्य् आसीद् अनुदेयी
विश्वास-प्रस्तुतिः ...{Loading}...
रैभ्य् आसीद् अनुदेयी
नाराशंसी न्योचनम् ।
सूर्याया भद्रम् इद् वासो
गाथयैति परिष्कृता ॥
मूलम् ...{Loading}...
मूलम् (GR)
रैभ्य् आसीद् अनुदेयी
नाराशंसी न्योचनम् ।
सूर्याया भद्रम् इद् वासो
गाथयैति परिष्कृता ॥
सर्वाष् टीकाः ...{Loading}...
०७ स्तोमा आसन् प्रतिधयः
विश्वास-प्रस्तुतिः ...{Loading}...
स्तोमा आसन् प्रतिधयः
कुरीरं छन्द ओपशः । (opaśaḥ with ŚS; Bhatt. upaśaḥ)
सूर्याया अश्विना वरा-
-अग्निर् आसीत् पुरोगवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्तोमा आसन् प्रतिधयः
कुरीरं छन्द ओपशः । (opaśaḥ with ŚS; Bhatt. upaśaḥ)
सूर्याया अश्विना वरा-
-अग्निर् आसीत् पुरोगवः ॥
सर्वाष् टीकाः ...{Loading}...
०८ सोमो वधूयुर् अभवद्
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो वधूयुर् अभवद्
अश्विनास्ताम् उभा वरा ।
सूर्यां यत् पत्ये शंसन्तीं
मनसा सविताददात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमो वधूयुर् अभवद्
अश्विनास्ताम् उभा वरा ।
सूर्यां यत् पत्ये शंसन्तीं
मनसा सविताददात् ॥
सर्वाष् टीकाः ...{Loading}...
०९ मनो अस्या अन
विश्वास-प्रस्तुतिः ...{Loading}...
मनो अस्या अन आसीद्
द्यौर् आसीद् उत छदिः ।
शुक्राव् अनड्वाहाव् आस्तां
यद् अयात् सूर्या पतिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मनो अस्या अन आसीद्
द्यौर् आसीद् उत छदिः ।
शुक्राव् अनड्वाहाव् आस्तां
यद् अयात् सूर्या पतिम् ॥
सर्वाष् टीकाः ...{Loading}...
१० ऋक्सामाभ्याम् अभिहितौ गावौ
विश्वास-प्रस्तुतिः ...{Loading}...
ऋक्सामाभ्याम् अभिहितौ
गावौ ते सामनाव् ऐताम् ।
श्रोत्रे ते चक्रे आस्तां
दिवि पन्थाश् चराचरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋक्सामाभ्याम् अभिहितौ
गावौ ते सामनाव् ऐताम् ।
श्रोत्रे ते चक्रे आस्तां
दिवि पन्थाश् चराचरः ॥