०५५

सर्वाष् टीकाः ...{Loading}...

०१ एषा त्वचां पुरुषे

विश्वास-प्रस्तुतिः ...{Loading}...

एषा त्वचां पुरुषे सं बभूव-
-अनग्नाः सर्वे पशवो ये अन्ये । (Bhatt. -anagrāḥ, printing error)
क्षत्रेनात्मानं परि धापयेताम्
अमोतं वासो मुखम् ओदनस्य ॥

०२ यद् अक्षेषु वदसि

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अक्षेषु वदसि यत् समित्यां
यद् वा धने अनृतं वित्तकाम्या ।
समानं तन्तुं सह संवसानौ
तस्मिन् सर्वं शमलं सादयाथः ॥

०३ वर्षं वनुष्वापि गच्छ

विश्वास-प्रस्तुतिः ...{Loading}...

वर्षं वनुष्वापि गच्छ देवांस्
त्वचो धूमं पर्य् उत् पातयासि ।
विश्वव्यचा विश्वकर्मा स्वर्गः
सयोनिर् लोकम् उप याह्य् एतम् ॥

०४ तन्वः स्वर्गो बहुधा

विश्वास-प्रस्तुतिः ...{Loading}...

तन्वः स्वर्गो बहुधा वि चक्रे
यथा विद आत्मन्य् अन्यवर्णाः ।
अपाजैत् कृष्णां रुशतीं पुनानो
या लोहिनी तां ते अग्नौ जुहोमि ॥

०५ प्राच्यै दिशे अग्नये

विश्वास-प्रस्तुतिः ...{Loading}...

प्राच्यै दिशे अग्नये ऽधिपतये ऽसिताय रक्षित्र
आदित्यायेषुमत एतं परि दध्मः ।
तं नो गोपायन्त्व् आस्माकम् ऐतोर् (Bhatt. tanno)
दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्व्
अधा पक्वेन सह सं भवेम ॥

०६ दक्षिणायै दिश इन्द्रायाधिपतये

विश्वास-प्रस्तुतिः ...{Loading}...

दक्षिणायै दिश इन्द्रायाधिपतये तिरश्चिराजे रक्षित्रे
वसुभ्य इषुमद्भ्य एतम् (…) ॥

०७ प्रतीच्यै दिशे वरुणायाधिपतये

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीच्यै दिशे वरुणायाधिपतये पृदाकवे रक्षित्रे (Bhatt. pra(⟨ pṛ)dākave)
मित्रायेषुमत एतम् (…) ॥

०८ उदीच्यै दिशे सोमायाधिपतये

विश्वास-प्रस्तुतिः ...{Loading}...

उदीच्यै दिशे सोमायाधिपतये स्वजाय रक्षित्रे
वातायेषुमत एतम् (…) ॥

०९ ध्रुवायै दिशे विष्णवे

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवायै दिशे विष्णवे ऽधिपतये कल्माषग्रीवाय रक्षित्रे
वीरुद्भ्य इषुमतीभ्य एतम् (…) ॥

१० ऊर्ध्वायै दिशे बृहस्पतये

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वायै दिशे बृहस्पतये ऽधिपतये श्वित्राय रक्षित्रे
अशनीभ्य इषुमतीभ्य एतं परि दध्मः ।
तं नो गोपायन्त्व् आस्माकम् ऐतोर् (Bhatt. tanno)
दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्व्
अथा पक्वेन सह सं भवेम ॥