०५३

सर्वाष् टीकाः ...{Loading}...

०१ प्र यच्छ पर्शुम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र यच्छ पर्शुं त्वरया हरन्त्व्
अहिंसन्त ओषधीर् दान्तु पर्वम् ।
सोमो यासां परि राज्यं बभूव-
-अमन्युता वीरुधो मे भवन्तु ॥

०२ नवं बर्हिर् ओदनाय

विश्वास-प्रस्तुतिः ...{Loading}...

नवं बर्हिर् ओदनाय स्तृणीत
प्रियं हृदश् चक्षुषो वल्ग्व् अस्तु ।
तत्र देवाः सह देवैर् विशन्त्व्
इमं प्राश्नन्तु दक्षिणतो निषद्य ॥

०३ वनस्पते स्तीर्णम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

वनस्पते स्तीर्णम् आ सीद बर्हिर्
अग्निष्टोमैः संमितो देवताभिः ।
त्वष्टेव रूपं सुकृतं स्वधीत्येना
एहाः परि पात्रे ददृश्राम् ॥

०४ धर्ता ध्रियस्व धरुणे

विश्वास-प्रस्तुतिः ...{Loading}...

धर्ता ध्रियस्व धरुणे पृथिव्या
अच्युतं त्वा देवताश् च्यावयन्तु ।
तं दम्पती जीवन्तौ जीवपुत्रा
उद्वासयातः पर्य् अग्निधानात् ॥

०५ षष्ट्यै शरद्भ्यः परि

विश्वास-प्रस्तुतिः ...{Loading}...

षष्ट्यै शरद्भ्यः परि दध्म एतं
स्वः पक्वेनाभ्य् अश्नवातै ।
उपैनं पुत्राः पितरश् च सीदान्
इमं स्वर्गं गमयान्तम् अग्ने ॥

०६ सर्वान् समागान् अभिजित्य

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वान् समागान् अभिजित्य लोकान्
यावन्तः कामाः समपूपुरस् तान् ।
वि गाहेथाम् आयवनं च दर्विर्
एकस्मिन् पात्रे अध्युद्धरैनम् ॥

०७ उप स्तृणीहि प्रथया

विश्वास-प्रस्तुतिः ...{Loading}...

उप स्तृणीहि प्रथया पुरस्ताद्
घृतेन पात्रम् अभि घारयेदम् ।
वाश्रेवोस्रा तरुणं स्तरस्मिम्
इमं देवासो अभिहिंकराथ ॥

०८ उपास्तरीर् अकरो लोकम्

विश्वास-प्रस्तुतिः ...{Loading}...

उपास्तरीर् अकरो लोकम् एतम्
उरुः पृथुश् चासमः स्वर्गः ।
तस्मिन् सुपर्णो महिषः श्रयातै
देवा एनं देवताभ्यः प्र यच्छान् ॥

०९ यद्यज् जाया पचति

विश्वास-प्रस्तुतिः ...{Loading}...

यद्यज् जाया पचति त्वत् परःपरः
पतिर् वा जाय उत त्वत् तिरः ।
सं तत् सृजेथां सह वां तद् अस्तु (Bhatt. santat … vāntad)
सं राधयन्तौ सह लोकम् एतम् ॥

१० यावन्तो अस्याः पृथिवीम्

विश्वास-प्रस्तुतिः ...{Loading}...

यावन्तो अस्याः पृथिवीं सचन्ते
अस्मात् पुत्राः परि ये संबभूवुः ।
सर्वांस् तान् उप पात्रे ह्वयेथां
नाभिं जनानाः शिशवः समायन् ॥