सर्वाष् टीकाः ...{Loading}...
०१ यद् रिप्रं दुरितम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् रिप्रं दुरितं
चकृमा यच् च दुष्कृतम् ।
आपो मा तस्माच् छुन्धन्त्व्
अग्निः संकसुकश् च यः ॥ (Bhatt. saṅkasukaś)
मूलम् ...{Loading}...
मूलम् (GR)
यद् रिप्रं दुरितं
चकृमा यच् च दुष्कृतम् ।
आपो मा तस्माच् छुन्धन्त्व्
अग्निः संकसुकश् च यः ॥ (Bhatt. saṅkasukaś)
सर्वाष् टीकाः ...{Loading}...
०२ ता अधराद् उदीचीर्
विश्वास-प्रस्तुतिः ...{Loading}...
ता अधराद् उदीचीर् आववृत्रन् (Bhatt. āvavṛtraṃ)
प्रजानतीः पथिभिर् देवयानैः ।
पर्वतस्य ऋषभस्याधि पृष्ठे
नवाश् चरन्ति सरितः पुराणीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ता अधराद् उदीचीर् आववृत्रन् (Bhatt. āvavṛtraṃ)
प्रजानतीः पथिभिर् देवयानैः ।
पर्वतस्य ऋषभस्याधि पृष्ठे
नवाश् चरन्ति सरितः पुराणीः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अग्ने अक्रव्यान् निष्क्रव्यादम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने अक्रव्यान् निष्क्रव्यादं नुदा देवजनं वह ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने अक्रव्यान् निष्क्रव्यादं नुदा देवजनं वह ॥
सर्वाष् टीकाः ...{Loading}...
०४ इमं क्रव्यात् प्र
विश्वास-प्रस्तुतिः ...{Loading}...
इमं क्रव्यात् प्र विवेश-
-अयं क्रव्यादम् अन्व् अगात् ।
व्याघ्रौ कृत्वा नानानं
तं हरामि शिवापरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं क्रव्यात् प्र विवेश-
-अयं क्रव्यादम् अन्व् अगात् ।
व्याघ्रौ कृत्वा नानानं
तं हरामि शिवापरम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अन्तर्धिर् देवानां परिधिर्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तर्धिर् देवानां
परिधिर् मनुष्याणाम्
अग्निर् गार्हपत्य
उभयान् अन्तरा श्रितः ।
जीवानाम् अग्ने प्र तिर दीर्घम् आयुः
पितॄणां लोकम् उप यन्तु ये मृताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तर्धिर् देवानां
परिधिर् मनुष्याणाम्
अग्निर् गार्हपत्य
उभयान् अन्तरा श्रितः ।
जीवानाम् अग्ने प्र तिर दीर्घम् आयुः
पितॄणां लोकम् उप यन्तु ये मृताः ॥
सर्वाष् टीकाः ...{Loading}...
०६ सुगार्हपत्यो वितपन्न् अरातीर्
विश्वास-प्रस्तुतिः ...{Loading}...
सुगार्हपत्यो वितपन्न् अरातीर्
उषामुषां श्रेयसींश्रेयसीं दधत् ।
सर्वान् अग्ने सहमानः सपत्नान्
ऐषाम् ऊर्जं रयिम् अस्मासु धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुगार्हपत्यो वितपन्न् अरातीर्
उषामुषां श्रेयसींश्रेयसीं दधत् ।
सर्वान् अग्ने सहमानः सपत्नान्
ऐषाम् ऊर्जं रयिम् अस्मासु धेहि ॥
सर्वाष् टीकाः ...{Loading}...
०७ इमम् इन्द्रं वह्निम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमम् इन्द्रं वह्निं पप्रिम् अन्व् आरभध्वं
स वो निविद्वान् विजहातु मृत्युम् ।
तेनाप हत शरुम् आपतन्तं
तेन रुद्रस्य परि पातास्ताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमम् इन्द्रं वह्निं पप्रिम् अन्व् आरभध्वं
स वो निविद्वान् विजहातु मृत्युम् ।
तेनाप हत शरुम् आपतन्तं
तेन रुद्रस्य परि पातास्ताम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ अहोरात्रे अन्व् एषि
विश्वास-प्रस्तुतिः ...{Loading}...
अहोरात्रे अन्व् एषि बिभ्रत्
क्षेम्यस् तिष्ठन् प्रतरणः सुवीरः ।
अनातुरां सुमनसस् तल्प बिभ्रज्
ज्योग् एव नः पुरुषगन्धिर् एधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहोरात्रे अन्व् एषि बिभ्रत्
क्षेम्यस् तिष्ठन् प्रतरणः सुवीरः ।
अनातुरां सुमनसस् तल्प बिभ्रज्
ज्योग् एव नः पुरुषगन्धिर् एधि ॥
सर्वाष् टीकाः ...{Loading}...
०९ ते देवेष्व् आ
विश्वास-प्रस्तुतिः ...{Loading}...
ते देवेष्व् आ वृश्चन्ते
पापं जीवन्ति सर्वदा ।
क्रव्याद् यान् अग्निर् अन्तिकाद्
अनुविद्वान् वितावति ॥
मूलम् ...{Loading}...
मूलम् (GR)
ते देवेष्व् आ वृश्चन्ते
पापं जीवन्ति सर्वदा ।
क्रव्याद् यान् अग्निर् अन्तिकाद्
अनुविद्वान् वितावति ॥
सर्वाष् टीकाः ...{Loading}...
१० प्रेव मनसा पतिति
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेव मनसा पतिति
मुहुर् आ वर्तते पुनः ।
क्रव्याद् यम् अग्निर् अन्तिकाद्
अश्व इवानुवपते नडम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रेव मनसा पतिति
मुहुर् आ वर्तते पुनः ।
क्रव्याद् यम् अग्निर् अन्तिकाद्
अश्व इवानुवपते नडम् ॥