०४७

सर्वाष् टीकाः ...{Loading}...

०१ इमा नारीर् अविधवाः

विश्वास-प्रस्तुतिः ...{Loading}...

इमा नारीर् अविधवाः सुपत्नीर्
आञ्जनेन सर्पिषा सं विशन्तु ।
अनश्रवो अनमीवाः सुरत्ना
आ रोहन्तु जनयो योनिम् अग्रे ॥

०२ इमे वीरा अविधवाः

विश्वास-प्रस्तुतिः ...{Loading}...

इमे वीरा अविधवाः सुजानय
आञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
अनश्रवो अनमीवाः सुरत्नाः
स्योनाद् योनेर् अधि तल्पं रुहेयुः ॥

०३ व्याकरोमि हविषाहम् एतौ

विश्वास-प्रस्तुतिः ...{Loading}...

व्याकरोमि हविषाहम् एतौ
तौ ब्रह्मणा व्य् अहं कल्पयामि ।
स्वधां पितृभ्यो अजरां कृणोमि
दीर्घेनायुषा सम् इमां सृजामि ॥

०४ यो नो अग्निः

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो अग्निः पितरो हृत्स्व् अन्तर्
आविवेशामृतो मर्त्येषु ।
मय्य् अहं तं परि गृह्णामि देवं
मा सो अस्मान् द्विक्षत मा वयं तम् ॥

०५ अपावर्त्याग्निं गार्हपत्यं क्रव्यादा

विश्वास-प्रस्तुतिः ...{Loading}...

अपावर्त्याग्निं गार्हपत्यं
क्रव्यादा प्रेत दक्षिणा ।
प्रियं पितृभ्य आत्मने
ब्रह्मणे कृणुत प्रियम् ॥

०६ द्विभागधनम् आदाय प्र

विश्वास-प्रस्तुतिः ...{Loading}...

द्विभागधनम् आदाय
प्र क्षिनात्य् अवर्त्या ।
अग्निः पुत्रस्य ज्येष्ठस्य
यः क्रव्याद् अनिराहितः ॥

०७ यत् कृषते यद्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् कृषते यद् वनुते
यच् च वस्तेन विन्दते ।
सर्वं मर्त्यस्य तन् नास्ति
क्रव्याच् चेद् अनिराहितः ॥

०८ अयज्ञियो हतवर्चा भवति

विश्वास-प्रस्तुतिः ...{Loading}...

अयज्ञियो हतवर्चा भवति
नैनेन हविर् अत्तवे ।
छिनत्ति कृषिं गां धनं
यः क्रव्याद् अनुवर्तते ॥

०९ बहु गृध्यैः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

बहु गृध्यैः प्र वदत्य्
आर्तिं मर्त्यो न्य् एति च ।
क्रव्याद् यम् अग्निर् अन्तिकाद्
अनुविद्वान् वितावति ॥

१० ग्राह्या गृहाः सम्

विश्वास-प्रस्तुतिः ...{Loading}...

ग्राह्या गृहाः सं सृज्यन्ते
यत् स्त्रिया म्रियते पतिः । (Bhatt. ya(t))
ब्रह्मैव विद्वान् एष्यो
यः क्रव्यादं निर् आदधत् ॥