०४५

सर्वाष् टीकाः ...{Loading}...

०१ सम् इन्धते सङ्कसुकम्

विश्वास-प्रस्तुतिः ...{Loading}...

सम् इन्धते संकसुकं स्वस्तये
शुद्धा भवन्तः शुचयः पावकाः ।
जहाति रिप्रम् अत्य् एन एति
समिद्धो अग्निः सुपुना पुनाति ॥

०२ देवो अग्निः सङ्कसुको

विश्वास-प्रस्तुतिः ...{Loading}...

देवो अग्निः संकसुको
दिवस् पृष्ठान्य् आरुहत् ।
मुच्यमानो निर् अंहसो
मोह्यास्माꣳ अशस्त्याः ॥ (Bhatt. aśastyā(ḥ))

०३ अस्मिन् वयं सङ्कसुके

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मिन् वयं संकसुके
अग्ने रिप्राणि मृज्महे ।
अभूम यज्ञियाः शुद्धाः
प्र ण आयूंषि तारिषत् ॥

०४ सङ्कसुको विकसुको निरृथो

विश्वास-प्रस्तुतिः ...{Loading}...

संकसुको विकसुको
निरृथो यश् च निस्वरः ।
ते ते यक्ष्मं सवेदसो
दूराद् दूरम् अचुच्यवुः ॥

०५ अन्नात् त्वा पुरुषेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

अन्नात् त्वा पुरुषेभ्यो (Bhatt. annā(t) tvā)
गोभ्यो अश्वेभ्यस् त्वा ।
क्रव्यादं निर् णुदामस्य्
अग्निं जीवितयोपनम् ॥

०६ यो नो अश्वेषु

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो अश्वेषु वीरेषु
यो गोषु यो अजादिषु ।
क्रव्यादं निर् णुदामस्य्
अग्निर् यो जनयोपनः ॥

०७ समिद्धो अग्न आहुत

विश्वास-प्रस्तुतिः ...{Loading}...

समिद्धो अग्न आहुत
स नो माभ्यपक्रमीः ।
अत्रैव दीदिहि द्यवि
ज्योक् च सूर्याय दृशे ॥

०८ यस्मिन् देवा अमृजत

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मिन् देवा अमृजत
यस्मिन् मनुष्या उत ।
तस्मिन् घृतस्तावो मृष्ट्वा
त्वम् अग्ने दिवं रुह ॥

०९ सीसे मृढ्वं नडे

विश्वास-प्रस्तुतिः ...{Loading}...

सीसे मृढ्वं नडे मृढ्वम्
अग्निः संकसुकश् च यः ।
अथो अव्यां रामायां
शीर्षक्तिम् उपबर्हणे ॥

१० सीसे बलं सादयित्वा

विश्वास-प्रस्तुतिः ...{Loading}...

सीसे बलं सादयित्वा (read ‘balaṃ or malaṃ?)
शीर्षक्तिम् उपबर्हणे ।
अव्याम् असिक्न्यां मृष्ट्वा
शुद्धा भवन्ति यज्ञियाः ॥