०४३

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रो बलेनासि परमेष्ठी

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो बलेनासि परमेष्ठी व्रतेन गौस् तेन वैश्वदेवः ॥

०२ यो ऽस्मान् द्वेष्टि

विश्वास-प्रस्तुतिः ...{Loading}...

यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्य प्राणान् सं वृह तस्य प्राणान् वि वृह ॥

०३ इन्द्रो ऽसीन्द्रस्य रूपम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो ऽसीन्द्रस्य रूपम् असि प्रजापतिर् असि परमेष्ठ्य् असि ॥

०४ स्वर् असि स्वर्गो

विश्वास-प्रस्तुतिः ...{Loading}...

स्वर् असि स्वर्गो ऽसि स्वर्गलोको ऽसि स्वर्गं मा लोकं गमय ॥

०५ येनास्य वहस् तेन

विश्वास-प्रस्तुतिः ...{Loading}...

येनास्य वहस् तेन यज्ञो येन वहति तेन लोकः ॥

०६ येनैनं पश्यति तेन

विश्वास-प्रस्तुतिः ...{Loading}...

येनैनं पश्यति तेन विश्वो येनैनं गमयति तेन सर्वः ॥

०७ ये ऽस्य पादाः

विश्वास-प्रस्तुतिः ...{Loading}...

ये ऽस्य पादाः सा प्रतिष्ठा ।
प्रति तिष्ठति प्रजया पशुभिर् गृहैर् धनेन
य एवं विद्वान् अनडुहो व्रतं बिभर्ति ॥