सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रो बलेनासि परमेष्ठी
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो बलेनासि परमेष्ठी व्रतेन गौस् तेन वैश्वदेवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो बलेनासि परमेष्ठी व्रतेन गौस् तेन वैश्वदेवः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो ऽस्मान् द्वेष्टि
विश्वास-प्रस्तुतिः ...{Loading}...
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्य प्राणान् सं वृह तस्य प्राणान् वि वृह ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्य प्राणान् सं वृह तस्य प्राणान् वि वृह ॥
सर्वाष् टीकाः ...{Loading}...
०३ इन्द्रो ऽसीन्द्रस्य रूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो ऽसीन्द्रस्य रूपम् असि प्रजापतिर् असि परमेष्ठ्य् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो ऽसीन्द्रस्य रूपम् असि प्रजापतिर् असि परमेष्ठ्य् असि ॥
सर्वाष् टीकाः ...{Loading}...
०४ स्वर् असि स्वर्गो
विश्वास-प्रस्तुतिः ...{Loading}...
स्वर् असि स्वर्गो ऽसि स्वर्गलोको ऽसि स्वर्गं मा लोकं गमय ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वर् असि स्वर्गो ऽसि स्वर्गलोको ऽसि स्वर्गं मा लोकं गमय ॥
सर्वाष् टीकाः ...{Loading}...
०५ येनास्य वहस् तेन
विश्वास-प्रस्तुतिः ...{Loading}...
येनास्य वहस् तेन यज्ञो येन वहति तेन लोकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
येनास्य वहस् तेन यज्ञो येन वहति तेन लोकः ॥
सर्वाष् टीकाः ...{Loading}...
०६ येनैनं पश्यति तेन
विश्वास-प्रस्तुतिः ...{Loading}...
येनैनं पश्यति तेन विश्वो येनैनं गमयति तेन सर्वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
येनैनं पश्यति तेन विश्वो येनैनं गमयति तेन सर्वः ॥
सर्वाष् टीकाः ...{Loading}...
०७ ये ऽस्य पादाः
विश्वास-प्रस्तुतिः ...{Loading}...
ये ऽस्य पादाः सा प्रतिष्ठा ।
प्रति तिष्ठति प्रजया पशुभिर् गृहैर् धनेन
य एवं विद्वान् अनडुहो व्रतं बिभर्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ऽस्य पादाः सा प्रतिष्ठा ।
प्रति तिष्ठति प्रजया पशुभिर् गृहैर् धनेन
य एवं विद्वान् अनडुहो व्रतं बिभर्ति ॥