०४२

सर्वाष् टीकाः ...{Loading}...

०१ अथ यद् अस्मिन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

अथ यद् अस्मिन्न् अन्तः ॥

०२ शतं गायत्राः शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं गायत्राः शतं साह्नाः शतं त्रिरात्राः शतम् अतिरात्राः ॥

०३ शतम् अग्निष्टोमाः शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतम् अग्निष्टोमाः शतं द्वादशाहाः शतं षोडशिनः शतं सर्वपृष्ठ्याः ॥

०४ शतं राजासूयाः शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं राजासूयाः शतं वाजपेयाः शतं कामप्राः सहस्रं सत्रायणानि ॥

०५ एष वानड्वान् सर्वाङ्गः

विश्वास-प्रस्तुतिः ...{Loading}...

एष वानड्वान् सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपान् मध्यतः प्रत्य् अष्ठात् ॥

०६ ऋक्सामाभ्याम् उत्तभितो यजुषा

विश्वास-प्रस्तुतिः ...{Loading}...

ऋक्सामाभ्याम् उत्तभितो यजुषा यज्ञेन गायत्रेण ब्रह्मणा प्रथित उपरिष्टात् ॥

०७ प्रथते प्रजया पशुभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रथते प्रजया पशुभिर् गृहैर् धनेन
यः (…) ॥ (see 17.27.4b)