सर्वाष् टीकाः ...{Loading}...
०१ अथ यद् अस्मिन्न्
विश्वास-प्रस्तुतिः ...{Loading}...
अथ यद् अस्मिन्न् अन्तः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अथ यद् अस्मिन्न् अन्तः ॥
सर्वाष् टीकाः ...{Loading}...
०२ शतं गायत्राः शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं गायत्राः शतं साह्नाः शतं त्रिरात्राः शतम् अतिरात्राः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं गायत्राः शतं साह्नाः शतं त्रिरात्राः शतम् अतिरात्राः ॥
सर्वाष् टीकाः ...{Loading}...
०३ शतम् अग्निष्टोमाः शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतम् अग्निष्टोमाः शतं द्वादशाहाः शतं षोडशिनः शतं सर्वपृष्ठ्याः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतम् अग्निष्टोमाः शतं द्वादशाहाः शतं षोडशिनः शतं सर्वपृष्ठ्याः ॥
सर्वाष् टीकाः ...{Loading}...
०४ शतं राजासूयाः शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं राजासूयाः शतं वाजपेयाः शतं कामप्राः सहस्रं सत्रायणानि ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं राजासूयाः शतं वाजपेयाः शतं कामप्राः सहस्रं सत्रायणानि ॥
सर्वाष् टीकाः ...{Loading}...
०५ एष वानड्वान् सर्वाङ्गः
विश्वास-प्रस्तुतिः ...{Loading}...
एष वानड्वान् सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपान् मध्यतः प्रत्य् अष्ठात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एष वानड्वान् सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपान् मध्यतः प्रत्य् अष्ठात् ॥
सर्वाष् टीकाः ...{Loading}...
०६ ऋक्सामाभ्याम् उत्तभितो यजुषा
विश्वास-प्रस्तुतिः ...{Loading}...
ऋक्सामाभ्याम् उत्तभितो यजुषा यज्ञेन गायत्रेण ब्रह्मणा प्रथित उपरिष्टात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋक्सामाभ्याम् उत्तभितो यजुषा यज्ञेन गायत्रेण ब्रह्मणा प्रथित उपरिष्टात् ॥
सर्वाष् टीकाः ...{Loading}...
०७ प्रथते प्रजया पशुभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रथते प्रजया पशुभिर् गृहैर् धनेन
यः (…) ॥ (see 17.27.4b)
मूलम् ...{Loading}...
मूलम् (GR)
प्रथते प्रजया पशुभिर् गृहैर् धनेन
यः (…) ॥ (see 17.27.4b)