सर्वाष् टीकाः ...{Loading}...
०१ शतम् अर्धमासाः शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतम् अर्धमासाः शतं मासाः शतम् ऋतवः शतम् आर्तवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतम् अर्धमासाः शतं मासाः शतम् ऋतवः शतम् आर्तवाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ शतम् इदावत्सराः शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतम् इदावत्सराः शतं परिवत्सराः शतं संवत्सराः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतम् इदावत्सराः शतं परिवत्सराः शतं संवत्सराः ॥
सर्वाष् टीकाः ...{Loading}...
०३ शतं ब्रह्माणि शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं ब्रह्माणि शतं कर्माणि शतं ज्योतींषि शतम् अमृतानि ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं ब्रह्माणि शतं कर्माणि शतं ज्योतींषि शतम् अमृतानि ॥
सर्वाष् टीकाः ...{Loading}...
०४ शतं प्राणाः शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं प्राणाः शतम् अपानाः शतं व्यानाः शतं समानाः ॥ (Bhatt. prāṇāṃ)
मूलम् ...{Loading}...
मूलम् (GR)
शतं प्राणाः शतम् अपानाः शतं व्यानाः शतं समानाः ॥ (Bhatt. prāṇāṃ)
सर्वाष् टीकाः ...{Loading}...
०५ ज्योग् जीवति सर्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्र मीयते (Bhatt. eti ta)
यः (…) ॥ (see 17.27.4b)
मूलम् ...{Loading}...
मूलम् (GR)
ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्र मीयते (Bhatt. eti ta)
यः (…) ॥ (see 17.27.4b)