सर्वाष् टीकाः ...{Loading}...
०१ अथ यद् अस्मिन्न्
विश्वास-प्रस्तुतिः ...{Loading}...
अथ यद् अस्मिन्न् अन्तः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अथ यद् अस्मिन्न् अन्तः ॥
सर्वाष् टीकाः ...{Loading}...
०२ शतं श्रद्धा शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं श्रद्धा शतं दीक्षाः शतं यज्ञाः शतं दक्षिणाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं श्रद्धा शतं दीक्षाः शतं यज्ञाः शतं दक्षिणाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ शतं भूतयः शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं भूतयः शतं पुष्टयः शतं प्रभूतयः शतं समृद्धयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं भूतयः शतं पुष्टयः शतं प्रभूतयः शतं समृद्धयः ॥
सर्वाष् टीकाः ...{Loading}...
०४ शतम् अभूतयः शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतम् अभूतयः शतं निर्भूतयः शतं पराभूतयः शतम् असमृद्धयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतम् अभूतयः शतं निर्भूतयः शतं पराभूतयः शतम् असमृद्धयः ॥
सर्वाष् टीकाः ...{Loading}...
०५ शतमध्यानि शतम् अल्गणानि
विश्वास-प्रस्तुतिः ...{Loading}...
शतमध्यानि शतम् अल्गणानि शतं तमांसि शतं रुधिराणि ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतमध्यानि शतम् अल्गणानि शतं तमांसि शतं रुधिराणि ॥
सर्वाष् टीकाः ...{Loading}...
०६ य एवं विदुषो
विश्वास-प्रस्तुतिः ...{Loading}...
य एवं विदुषो ऽसाधु कीर्तयत्य् एतैर् एवैनं तमोभिः प्रोर्णोति ॥
मूलम् ...{Loading}...
मूलम् (GR)
य एवं विदुषो ऽसाधु कीर्तयत्य् एतैर् एवैनं तमोभिः प्रोर्णोति ॥
सर्वाष् टीकाः ...{Loading}...
०७ यद् अस्य प्राचीनम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अस्य प्राचीनं नाभ्यास् तेन द्विषन्तम् आ विशति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अस्य प्राचीनं नाभ्यास् तेन द्विषन्तम् आ विशति ॥
सर्वाष् टीकाः ...{Loading}...
०८ अथ यद् अस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अथ यद् अस्य प्रतीचीनं नाभ्यास् तेन मृतुं नाष्ट्राम् अवर्तिं तरति ॥
मूलम् ...{Loading}...
मूलम् (GR)
अथ यद् अस्य प्रतीचीनं नाभ्यास् तेन मृतुं नाष्ट्राम् अवर्तिं तरति ॥
सर्वाष् टीकाः ...{Loading}...
०९ प्र पथो देवयानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र पथो देवयानां जानाति
यः (…) ॥ (see 17.27.4b)
मूलम् ...{Loading}...
मूलम् (GR)
प्र पथो देवयानां जानाति
यः (…) ॥ (see 17.27.4b)