०४०

सर्वाष् टीकाः ...{Loading}...

०१ अथ यद् अस्मिन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

अथ यद् अस्मिन्न् अन्तः ॥

०२ शतं श्रद्धा शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं श्रद्धा शतं दीक्षाः शतं यज्ञाः शतं दक्षिणाः ॥

०३ शतं भूतयः शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं भूतयः शतं पुष्टयः शतं प्रभूतयः शतं समृद्धयः ॥

०४ शतम् अभूतयः शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतम् अभूतयः शतं निर्भूतयः शतं पराभूतयः शतम् असमृद्धयः ॥

०५ शतमध्यानि शतम् अल्गणानि

विश्वास-प्रस्तुतिः ...{Loading}...

शतमध्यानि शतम् अल्गणानि शतं तमांसि शतं रुधिराणि ॥

०६ य एवं विदुषो

विश्वास-प्रस्तुतिः ...{Loading}...

य एवं विदुषो ऽसाधु कीर्तयत्य् एतैर् एवैनं तमोभिः प्रोर्णोति ॥

०७ यद् अस्य प्राचीनम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अस्य प्राचीनं नाभ्यास् तेन द्विषन्तम् आ विशति ॥

०८ अथ यद् अस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अथ यद् अस्य प्रतीचीनं नाभ्यास् तेन मृतुं नाष्ट्राम् अवर्तिं तरति ॥

०९ प्र पथो देवयानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र पथो देवयानां जानाति
यः (…) ॥ (see 17.27.4b)