सर्वाष् टीकाः ...{Loading}...
०१ तपश् च वरश्
विश्वास-प्रस्तुतिः ...{Loading}...
तपश् च वरश् च महश् च यशश् च
यद् अस्मिन्न् अन्तर् ऋचः सामानि यजूंषि ब्राह्मणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तपश् च वरश् च महश् च यशश् च
यद् अस्मिन्न् अन्तर् ऋचः सामानि यजूंषि ब्राह्मणम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ ब्रह्म चैव लोकम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म चैव लोकं चाव रुन्धे ब्राह्मणवर्चसी भवति
यः (…) ॥ (see 17.27.4b)
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म चैव लोकं चाव रुन्धे ब्राह्मणवर्चसी भवति
यः (…) ॥ (see 17.27.4b)