सर्वाष् टीकाः ...{Loading}...
०१ यद् अस्य चर्मम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अस्य चर्मं तद् अभ्रं यानि लोमानि तानि नक्षत्राणि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अस्य चर्मं तद् अभ्रं यानि लोमानि तानि नक्षत्राणि ॥
सर्वाष् टीकाः ...{Loading}...
०२ स्वेदो वर्षम् ऊष्मा
विश्वास-प्रस्तुतिः ...{Loading}...
स्वेदो वर्षम् ऊष्मा नीहार ओषधयश् च वनस्पतयश् चोबध्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वेदो वर्षम् ऊष्मा नीहार ओषधयश् च वनस्पतयश् चोबध्यम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यो ऽस्य दक्षिणो
विश्वास-प्रस्तुतिः ...{Loading}...
यो ऽस्य दक्षिणो ऽर्धस् तौ शारदौ मासौ यः सव्यस् तौ हैमनौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो ऽस्य दक्षिणो ऽर्धस् तौ शारदौ मासौ यः सव्यस् तौ हैमनौ ॥
सर्वाष् टीकाः ...{Loading}...
०४ यो ऽस्य जघनार्धस्
विश्वास-प्रस्तुतिः ...{Loading}...
यो ऽस्य जघनार्धस् तौ शैशिरौ मासौ यः पूर्वाधस् तौ वासन्तौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो ऽस्य जघनार्धस् तौ शैशिरौ मासौ यः पूर्वाधस् तौ वासन्तौ ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् अस्य पृष्ठम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अस्य पृष्ठं तौ ग्रैष्मौ मासौ यन् मध्यौ तौ वार्षिकौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अस्य पृष्ठं तौ ग्रैष्मौ मासौ यन् मध्यौ तौ वार्षिकौ ॥
सर्वाष् टीकाः ...{Loading}...
०६ संवत्सरो वा एष
विश्वास-प्रस्तुतिः ...{Loading}...
संवत्सरो वा एष संभृतो यद् अनड्वान् यद् अनडुद्व्रती ॥
मूलम् ...{Loading}...
मूलम् (GR)
संवत्सरो वा एष संभृतो यद् अनड्वान् यद् अनडुद्व्रती ॥
सर्वाष् टीकाः ...{Loading}...
०७ कल्पन्ते अस्मा ऋतवो
विश्वास-प्रस्तुतिः ...{Loading}...
कल्पन्ते अस्मा ऋतवो न र्तुष्व् आ वृश्चत ऋतूनां प्रियो भवति
यः (…) ॥ (see 17.27.4b)
मूलम् ...{Loading}...
मूलम् (GR)
कल्पन्ते अस्मा ऋतवो न र्तुष्व् आ वृश्चत ऋतूनां प्रियो भवति
यः (…) ॥ (see 17.27.4b)