सर्वाष् टीकाः ...{Loading}...
०१ यास्य दक्षिणा हनुः
विश्वास-प्रस्तुतिः ...{Loading}...
यास्य दक्षिणा हनुः सा जुहुर् या सव्या सोपभृद् यः कण्ठः सा ध्रुवा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास्य दक्षिणा हनुः सा जुहुर् या सव्या सोपभृद् यः कण्ठः सा ध्रुवा ॥
सर्वाष् टीकाः ...{Loading}...
०२ अग्निर् आस्यं विद्युज्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निर् आस्यं विद्युज् जिह्वा मरुतो दन्ताः पवमानः प्राणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निर् आस्यं विद्युज् जिह्वा मरुतो दन्ताः पवमानः प्राणः ॥
सर्वाष् टीकाः ...{Loading}...
०३ एषा वै सा
विश्वास-प्रस्तुतिः ...{Loading}...
एषा वै सा याम् आहुर् वसोर् धारेति यद् आन्त्रगुदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एषा वै सा याम् आहुर् वसोर् धारेति यद् आन्त्रगुदम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ वसोर् एव धाराम्
विश्वास-प्रस्तुतिः ...{Loading}...
वसोर् एव धारां समृद्धिम् अक्षितिम् अव रुन्धे
यः (…) ॥ (see 17.27.4b)
मूलम् ...{Loading}...
मूलम् (GR)
वसोर् एव धारां समृद्धिम् अक्षितिम् अव रुन्धे
यः (…) ॥ (see 17.27.4b)