सर्वाष् टीकाः ...{Loading}...
०१ स विश्वाषाह्य् अक्रमत्
विश्वास-प्रस्तुतिः ...{Loading}...
स विश्वाषाह्य् अक्रमत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स विश्वाषाह्य् अक्रमत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ एषा वै विष्वाषाड्
विश्वास-प्रस्तुतिः ...{Loading}...
एषा वै विष्वाषाड् ड्यौर् एवासौ ॥ +++(Bhatt. viṣvāṣā(ḍ)+)+++
मूलम् ...{Loading}...
मूलम् (GR)
एषा वै विष्वाषाड् ड्यौर् एवासौ ॥ +++(Bhatt. viṣvāṣā(ḍ)+)+++
सर्वाष् टीकाः ...{Loading}...
०३ एते वै सर्वे
विश्वास-प्रस्तुतिः ...{Loading}...
एते वै सर्वे पुण्या लोकाः सर्वाश् च देवताः स नाधारयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एते वै सर्वे पुण्या लोकाः सर्वाश् च देवताः स नाधारयत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ सर्वान् एव पुण्यांल्
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वान् एव पुण्याल्ँ लोकान् अव रुन्धे सर्वाश् च देवता
यः (…) ॥ +++(see 17.27.4b)+++
मूलम् ...{Loading}...
मूलम् (GR)
सर्वान् एव पुण्याल्ँ लोकान् अव रुन्धे सर्वाश् च देवता
यः (…) ॥ +++(see 17.27.4b)+++