०३०

सर्वाष् टीकाः ...{Loading}...

०१ स विश्वाषाह्य् अक्रमत्

विश्वास-प्रस्तुतिः ...{Loading}...

स विश्वाषाह्य् अक्रमत् ॥

०२ एषा वै विष्वाषाड्

विश्वास-प्रस्तुतिः ...{Loading}...

एषा वै विष्वाषाड् ड्यौर् एवासौ ॥ +++(Bhatt. viṣvāṣā(ḍ)+)+++

०३ एते वै सर्वे

विश्वास-प्रस्तुतिः ...{Loading}...

एते वै सर्वे पुण्या लोकाः सर्वाश् च देवताः स नाधारयत् ॥

०४ सर्वान् एव पुण्यांल्

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वान् एव पुण्याल्ँ लोकान् अव रुन्धे सर्वाश् च देवता
यः (…) ॥ +++(see 17.27.4b)+++