सर्वाष् टीकाः ...{Loading}...
०१ द्यावापृथिवी वहतं दुष्वप्न्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
द्यावापृथिवी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्मा आमुष्यायणायामुष्याः पुत्राय ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यावापृथिवी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्मा आमुष्यायणायामुष्याः पुत्राय ॥
सर्वाष् टीकाः ...{Loading}...
०२ वातापवमानौ वहतम्
विश्वास-प्रस्तुतिः ...{Loading}...
वातापवमानौ वहतम् (…) ॥ (see 1ab)
मूलम् ...{Loading}...
मूलम् (GR)
वातापवमानौ वहतम् (…) ॥ (see 1ab)
सर्वाष् टीकाः ...{Loading}...
०३ इन्द्राग्नी वहतम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राग्नी वहतम् (…) ॥ (see 1ab)
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्राग्नी वहतम् (…) ॥ (see 1ab)
सर्वाष् टीकाः ...{Loading}...
०४ मित्रावरुणा वहतम्
विश्वास-प्रस्तुतिः ...{Loading}...
मित्रावरुणा वहतम् (…) ॥ (see 1ab)
मूलम् ...{Loading}...
मूलम् (GR)
मित्रावरुणा वहतम् (…) ॥ (see 1ab)
सर्वाष् टीकाः ...{Loading}...
०५ भवाशर्वौ वहतम्
विश्वास-प्रस्तुतिः ...{Loading}...
भवाशर्वौ वहतम् (…) ॥ (see 1ab)
मूलम् ...{Loading}...
मूलम् (GR)
भवाशर्वौ वहतम् (…) ॥ (see 1ab)
सर्वाष् टीकाः ...{Loading}...
०६ देवाश्विना वहतं दुष्वप्न्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
देवाश्विना वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
देवाश्विना वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०७ देवा मरुतो वहत
विश्वास-प्रस्तुतिः ...{Loading}...
देवा मरुतो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
देवा मरुतो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०८ देवाः पितरो वहत
विश्वास-प्रस्तुतिः ...{Loading}...
देवाः पितरो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
देवाः पितरो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०९ देव सूर्य वह
विश्वास-प्रस्तुतिः ...{Loading}...
देव सूर्य वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
देव सूर्य वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
१० देव चन्द्रमो वह
विश्वास-प्रस्तुतिः ...{Loading}...
देव चन्द्रमो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
देव चन्द्रमो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
११ देवा नक्षत्राणि वहत
विश्वास-प्रस्तुतिः ...{Loading}...
देवा नक्षत्राणि वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
देवा नक्षत्राणि वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
१२ देवीर् आपो वहत
विश्वास-प्रस्तुतिः ...{Loading}...
देवीर् आपो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
देवीर् आपो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
१३ देव विष्णो वह
विश्वास-प्रस्तुतिः ...{Loading}...
देव विष्णो वह दुष्वप्न्यम् (…) ॥ (see 9ab)
मूलम् ...{Loading}...
मूलम् (GR)
देव विष्णो वह दुष्वप्न्यम् (…) ॥ (see 9ab)
सर्वाष् टीकाः ...{Loading}...
१४ देव त्वष्टर् वह
विश्वास-प्रस्तुतिः ...{Loading}...
देव त्वष्टर् वह (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
देव त्वष्टर् वह (…) ॥
सर्वाष् टीकाः ...{Loading}...
१५ देव धातर् वह
विश्वास-प्रस्तुतिः ...{Loading}...
देव धातर् वह (…) ॥ (see 9ab)
मूलम् ...{Loading}...
मूलम् (GR)
देव धातर् वह (…) ॥ (see 9ab)
सर्वाष् टीकाः ...{Loading}...
१६ देव सवितर् वह
विश्वास-प्रस्तुतिः ...{Loading}...
देव सवितर् वह (…) ॥ (see 9ab)
मूलम् ...{Loading}...
मूलम् (GR)
देव सवितर् वह (…) ॥ (see 9ab)
सर्वाष् टीकाः ...{Loading}...
१७ देव पूषन् वह
विश्वास-प्रस्तुतिः ...{Loading}...
देव पूषन् वह (…) ॥ (see 9ab)
मूलम् ...{Loading}...
मूलम् (GR)
देव पूषन् वह (…) ॥ (see 9ab)
सर्वाष् टीकाः ...{Loading}...
१८ देव बृहस्पते वह
विश्वास-प्रस्तुतिः ...{Loading}...
देव बृहस्पते वह (…) ॥ (see 9ab)
मूलम् ...{Loading}...
मूलम् (GR)
देव बृहस्पते वह (…) ॥ (see 9ab)
सर्वाष् टीकाः ...{Loading}...
१९ देव प्रजापते वह
विश्वास-प्रस्तुतिः ...{Loading}...
देव प्रजापते वह (…) ॥ (see 9ab)
मूलम् ...{Loading}...
मूलम् (GR)
देव प्रजापते वह (…) ॥ (see 9ab)
सर्वाष् टीकाः ...{Loading}...
२० देव परमेष्ठिन् वह
विश्वास-प्रस्तुतिः ...{Loading}...
देव परमेष्ठिन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
देव परमेष्ठिन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
२१ अहोरात्रे वहतं दुष्वप्न्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहोरात्रे वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्मा आमुष्यायणायामुष्याः पुत्राय ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहोरात्रे वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्मा आमुष्यायणायामुष्याः पुत्राय ॥