०२६

सर्वाष् टीकाः ...{Loading}...

०१ द्यावापृथिवी वहतं दुष्वप्न्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावापृथिवी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्मा आमुष्यायणायामुष्याः पुत्राय ॥

०२ वातापवमानौ वहतम्

विश्वास-प्रस्तुतिः ...{Loading}...

वातापवमानौ वहतम् (…) ॥ (see 1ab)

०३ इन्द्राग्नी वहतम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राग्नी वहतम् (…) ॥ (see 1ab)

०४ मित्रावरुणा वहतम्

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रावरुणा वहतम् (…) ॥ (see 1ab)

०५ भवाशर्वौ वहतम्

विश्वास-प्रस्तुतिः ...{Loading}...

भवाशर्वौ वहतम् (…) ॥ (see 1ab)

०६ देवाश्विना वहतं दुष्वप्न्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

देवाश्विना वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
(…) ॥ (see 1b)

०७ देवा मरुतो वहत

विश्वास-प्रस्तुतिः ...{Loading}...

देवा मरुतो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)

०८ देवाः पितरो वहत

विश्वास-प्रस्तुतिः ...{Loading}...

देवाः पितरो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)

०९ देव सूर्य वह

विश्वास-प्रस्तुतिः ...{Loading}...

देव सूर्य वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥ (see 1b)

१० देव चन्द्रमो वह

विश्वास-प्रस्तुतिः ...{Loading}...

देव चन्द्रमो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥ (see 1b)

११ देवा नक्षत्राणि वहत

विश्वास-प्रस्तुतिः ...{Loading}...

देवा नक्षत्राणि वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)

१२ देवीर् आपो वहत

विश्वास-प्रस्तुतिः ...{Loading}...

देवीर् आपो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥ (see 1b)

१३ देव विष्णो वह

विश्वास-प्रस्तुतिः ...{Loading}...

देव विष्णो वह दुष्वप्न्यम् (…) ॥ (see 9ab)

१४ देव त्वष्टर् वह

विश्वास-प्रस्तुतिः ...{Loading}...

देव त्वष्टर् वह (…) ॥

१५ देव धातर् वह

विश्वास-प्रस्तुतिः ...{Loading}...

देव धातर् वह (…) ॥ (see 9ab)

१६ देव सवितर् वह

विश्वास-प्रस्तुतिः ...{Loading}...

देव सवितर् वह (…) ॥ (see 9ab)

१७ देव पूषन् वह

विश्वास-प्रस्तुतिः ...{Loading}...

देव पूषन् वह (…) ॥ (see 9ab)

१८ देव बृहस्पते वह

विश्वास-प्रस्तुतिः ...{Loading}...

देव बृहस्पते वह (…) ॥ (see 9ab)

१९ देव प्रजापते वह

विश्वास-प्रस्तुतिः ...{Loading}...

देव प्रजापते वह (…) ॥ (see 9ab)

२० देव परमेष्ठिन् वह

विश्वास-प्रस्तुतिः ...{Loading}...

देव परमेष्ठिन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥ (see 1b)

२१ अहोरात्रे वहतं दुष्वप्न्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहोरात्रे वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्मा आमुष्यायणायामुष्याः पुत्राय ॥