सर्वाष् टीकाः ...{Loading}...
०१ विद्म ते स्वप्न
विश्वास-प्रस्तुतिः ...{Loading}...
विद्म ते स्वप्न जनित्रं
पाप्मनः पुत्रो ऽस्य् अभूत्या अधि जातो यमस्य करणः ।
तं त्वा स्वप्न तथा विद्म ।
यो भद्रः स्वप्नः स मम
यः पापस् तं द्विषते प्र हिण्मः ।
तम् अस्मै गमयामस्
तेनैनं विध्यामो
ऽभूत्यैनं विध्यामो
निर्भूत्यैनं विध्यामः
पराभूत्यैनं विध्यामो
ग्राह्यैणं विध्यामस्
तमसैनं विध्यामो
अग्न एनं क्रव्याद आ वृशामो
देवानाम् एनं घोरैः क्रूरैः प्रैषैर् अभि प्रेष्यमो +++(praiṣair Selva 2019, 185; Bhatt. preṣyair)+++
वैश्वाणरस्यैनं दंष्ट्रयोर् अपि दध्मः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विद्म ते स्वप्न जनित्रं
पाप्मनः पुत्रो ऽस्य् अभूत्या अधि जातो यमस्य करणः ।
तं त्वा स्वप्न तथा विद्म ।
यो भद्रः स्वप्नः स मम
यः पापस् तं द्विषते प्र हिण्मः ।
तम् अस्मै गमयामस्
तेनैनं विध्यामो
ऽभूत्यैनं विध्यामो
निर्भूत्यैनं विध्यामः
पराभूत्यैनं विध्यामो
ग्राह्यैणं विध्यामस्
तमसैनं विध्यामो
अग्न एनं क्रव्याद आ वृशामो
देवानाम् एनं घोरैः क्रूरैः प्रैषैर् अभि प्रेष्यमो +++(praiṣair Selva 2019, 185; Bhatt. preṣyair)+++
वैश्वाणरस्यैनं दंष्ट्रयोर् अपि दध्मः ॥
सर्वाष् टीकाः ...{Loading}...
०२ जनित्रं ग्राह्याः पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं +++(see 1a)+++
ग्राह्याः पुत्रो ऽसि निरृत्या अधि (…) ॥ +++(see 1b-o)+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं +++(see 1a)+++
ग्राह्याः पुत्रो ऽसि निरृत्या अधि (…) ॥ +++(see 1b-o)+++
सर्वाष् टीकाः ...{Loading}...
०३ जनित्रं वरुणस्य पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं +++(see 1a)+++
वरुणस्य पुत्रो ऽसि वरुणान्या अधि (…) ॥ +++(see 1b-o)+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं +++(see 1a)+++
वरुणस्य पुत्रो ऽसि वरुणान्या अधि (…) ॥ +++(see 1b-o)+++
सर्वाष् टीकाः ...{Loading}...
०४ जनित्रम् अह्नः पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रम् +++(see 1a)+++
अह्नः पुत्रो ऽसि रात्र्या अधि (…) ॥ +++(see 1b-o)+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रम् +++(see 1a)+++
अह्नः पुत्रो ऽसि रात्र्या अधि (…) ॥ +++(see 1b-o)+++
सर्वाष् टीकाः ...{Loading}...
०५ जनित्रं दिवस् पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं +++(see 1a)+++
दिवस् पुत्रो ऽसि भूम्या अधि (…) ॥ +++(see 1b-o)+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं +++(see 1a)+++
दिवस् पुत्रो ऽसि भूम्या अधि (…) ॥ +++(see 1b-o)+++
सर्वाष् टीकाः ...{Loading}...
०६ जनित्रं वनस्पतीनां पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं +++(see 1a)+++
वनस्पतीनां पुत्रो ऽस्य् ओषदीभ्यो ऽधि (…) ॥ +++(see 1b-o)+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं +++(see 1a)+++
वनस्पतीनां पुत्रो ऽस्य् ओषदीभ्यो ऽधि (…) ॥ +++(see 1b-o)+++
सर्वाष् टीकाः ...{Loading}...
०७ जनित्रं वानस्पत्यानां पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं +++(see 1a)+++
वानस्पत्यानां पुत्रो ऽसि वीरुद्भ्यो ऽधि (…) ॥ +++(see 1b-o)+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं +++(see 1a)+++
वानस्पत्यानां पुत्रो ऽसि वीरुद्भ्यो ऽधि (…) ॥ +++(see 1b-o)+++
सर्वाष् टीकाः ...{Loading}...
०८ जनित्रं तन्द्रियाः पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं +++(see 1a)+++
तन्द्रियाः पुत्रो ऽसि कोटीया अधि (…) ॥ +++(see 1b-o)+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं +++(see 1a)+++
तन्द्रियाः पुत्रो ऽसि कोटीया अधि (…) ॥ +++(see 1b-o)+++
सर्वाष् टीकाः ...{Loading}...
०९ जनित्रं रक्षसां पुत्रो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) जनित्रं +++(see 1a)+++
रक्षसां पुत्रो ऽस्य् अभ्वेभ्यो ऽधि (…) ॥ +++(see 1b-o] [abhvebhyo Selva 2019, 190; Bhatt. abbhavebhyo)+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) जनित्रं +++(see 1a)+++
रक्षसां पुत्रो ऽस्य् अभ्वेभ्यो ऽधि (…) ॥ +++(see 1b-o] [abhvebhyo Selva 2019, 190; Bhatt. abbhavebhyo)+++
सर्वाष् टीकाः ...{Loading}...
१० विद्म ते स्वप्न
विश्वास-प्रस्तुतिः ...{Loading}...
विद्म ते स्वप्न जनित्रं
गन्धर्वाणां पुत्रो ऽस्य्
अप्सरोभ्यो अधि जातो यमस्य करणः ।
तं त्वा स्वप्न इति त्रीणि ॥ +++(1c-o are repeated, see Selva 2019, 195)+++
मूलम् ...{Loading}...
मूलम् (GR)
विद्म ते स्वप्न जनित्रं
गन्धर्वाणां पुत्रो ऽस्य्
अप्सरोभ्यो अधि जातो यमस्य करणः ।
तं त्वा स्वप्न इति त्रीणि ॥ +++(1c-o are repeated, see Selva 2019, 195)+++