०२२

सर्वाष् टीकाः ...{Loading}...

०१ दिग्भ्यो अन्तर्देशेभ्य आशाभ्य

विश्वास-प्रस्तुतिः ...{Loading}...

दिग्भ्यो अन्तर्देशेभ्य आशाभ्य आशापालेभ्यो ऽमुम् (…) ॥ (see 17.21.5b)

०२ ऋतुभ्य आर्तवेभ्यो अधिपतिभ्य

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतुभ्य आर्तवेभ्यो अधिपतिभ्य आधिपत्येभ्यो ऽमुम् (…) ॥ (see 17.21.5b)

०३ ऋषिभ्य आर्षेयेभ्यो अङ्गिरोभ्य

विश्वास-प्रस्तुतिः ...{Loading}...

ऋषिभ्य आर्षेयेभ्यो अङ्गिरोभ्य आङ्गिरसेभ्यो ऽथर्वभ्य आथर्वणेभ्यो ऽमुम् (…) ॥ (see 17.21.5b)

०४ वसुभ्यो रुद्रेभ्य आदित्येभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

वसुभ्यो रुद्रेभ्य आदित्येभ्यः साध्येभ्य आप्त्येभ्यो ऽमुम् (…) ॥ (see 17.21.5b)

०५ मरुद्भ्यो ऽश्विभ्यां ब्रह्मणे

विश्वास-प्रस्तुतिः ...{Loading}...

मरुद्भ्यो ऽश्विभ्यां ब्रह्मणे ब्रह्मणस्पतये
ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि ॥

०६ ये स्वश् चक्रुर्

विश्वास-प्रस्तुतिः ...{Loading}...

ये स्वश् चक्रुर् ये स्वर् जज्ञुः ।
तेभ्यः स्वःकृद्भ्यः स्वःकारेभ्यो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि ।
ते स्वःकृतः स्वःकारा अमुम् आमुष्यायणम् अमुष्याः पुत्रं परा भावयन्तु ॥

०७ ये तपश् चक्रुर्

विश्वास-प्रस्तुतिः ...{Loading}...

ये तपश् चक्रुर् ये तपो जज्ञुः ।
तेभ्यस् तपस्कृद्भ्यस् तपस्कारेभ्यो ऽमुम् (…) । (see 6b)
ते तपस्कृतस् तपस्कारा अमुम् (…) ॥ (see 6c)

०८ ये ब्रह्म चक्रुर्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ब्रह्म चक्रुर् ये ब्रह्म जज्ञुः ।
तेभ्यो ब्रह्मकृद्भ्यो ब्रह्मकारेभ्यो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि ।
ते ब्रह्मकृतो ब्रह्मकारा अमुम् आमुष्यायणम् अमुष्याः पुत्रं परा भावयन्तु ॥

०९ अघारिणीम् अमूम् अघविद्धाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अघारिणीम् अमूम् अघविद्धां विकेशीम् अपप्रतिधिमासोक्तीं देवमनुष्याः पश्यन्तु ।
अमुम् आमुष्यायणम् अमुष्याः पुत्रं रुरुधुषीम् ॥

१० अलिक्लवा गृध्राः कङ्काः

विश्वास-प्रस्तुतिः ...{Loading}...

अलिक्लवा गृध्राः कङ्काः सुपर्णाः श्वपदाः पतत्रिणः । (Bhatt. aliklavāḥ gṛ- (sic))
वयांसि शकुनयो ऽमुष्यामुष्यायणस्यामुष्याः पुत्रस्यादहने चरन्तु ॥