सर्वाष् टीकाः ...{Loading}...
०१ या वशा उदकल्पयन्
विश्वास-प्रस्तुतिः ...{Loading}...
या वशा उदकल्पयन्
देवा यज्ञाद् उदेत्य ।
तासां विलिप्त्यं भीमाम्
उदाकुरुत नारदः ॥ (Bhatt. nārada(ḥ))
मूलम् ...{Loading}...
मूलम् (GR)
या वशा उदकल्पयन्
देवा यज्ञाद् उदेत्य ।
तासां विलिप्त्यं भीमाम्
उदाकुरुत नारदः ॥ (Bhatt. nārada(ḥ))
सर्वाष् टीकाः ...{Loading}...
०२ तां देवा अमीमांसन्त
विश्वास-प्रस्तुतिः ...{Loading}...
तां देवा अमीमांसन्त
वशेयां न वशेति ।
ताम् अब्रवीन् नारद
एषा वशानां वशतमा ॥
मूलम् ...{Loading}...
मूलम् (GR)
तां देवा अमीमांसन्त
वशेयां न वशेति ।
ताम् अब्रवीन् नारद
एषा वशानां वशतमा ॥
सर्वाष् टीकाः ...{Loading}...
०३ कति नु वशा
विश्वास-प्रस्तुतिः ...{Loading}...
कति नु वशा नारद
यास् त्वं वेत्थ मनुष्यजाः ।
कतमासां भीमतमा
कस्या नाश्नीयाद् अब्राह्मणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कति नु वशा नारद
यास् त्वं वेत्थ मनुष्यजाः ।
कतमासां भीमतमा
कस्या नाश्नीयाद् अब्राह्मणः ॥
सर्वाष् टीकाः ...{Loading}...
०४ विलिप्त्या बृहस्पते या
विश्वास-प्रस्तुतिः ...{Loading}...
विलिप्त्या बृहस्पते
या च सूतवशा वशा ।
तासां नाश्नीयाद् अब्राह्मणो
य आशंसेति भूत्याम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विलिप्त्या बृहस्पते
या च सूतवशा वशा ।
तासां नाश्नीयाद् अब्राह्मणो
य आशंसेति भूत्याम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ नमस् ते अस्तु
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते अस्तु नारद-
-अनुष्ठ विदुषे वशा । (read anuṣṭhu?)
कतमासां भीमतमा
याम् अदत्त्वा पराभवेत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते अस्तु नारद-
-अनुष्ठ विदुषे वशा । (read anuṣṭhu?)
कतमासां भीमतमा
याम् अदत्त्वा पराभवेत् ॥
सर्वाष् टीकाः ...{Loading}...
०६ विलिप्त्या बृहस्पते या
विश्वास-प्रस्तुतिः ...{Loading}...
विलिप्त्या बृहस्पते
या च सूतवशा वशा ।
याः प्रयच्छेद् ब्रह्मभ्यो (Bhatt. prayacched)
य आशंशेति भूत्याम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विलिप्त्या बृहस्पते
या च सूतवशा वशा ।
याः प्रयच्छेद् ब्रह्मभ्यो (Bhatt. prayacched)
य आशंशेति भूत्याम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ त्रीणि वै वशाजातानि
विश्वास-प्रस्तुतिः ...{Loading}...
त्रीणि वै वशाजातानि
विलिप्ती सूतवशा वशा ।
ताः प्र यच्छेद् ब्रह्मभ्यः (Bhatt. yacched)
स्योनावस्कः प्रजापतौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रीणि वै वशाजातानि
विलिप्ती सूतवशा वशा ।
ताः प्र यच्छेद् ब्रह्मभ्यः (Bhatt. yacched)
स्योनावस्कः प्रजापतौ ॥
सर्वाष् टीकाः ...{Loading}...
०८ एतद् वो ब्राह्मणा
विश्वास-प्रस्तुतिः ...{Loading}...
एतद् वो ब्राह्मणा हविर्
इति मन्वीत याचितः ।
वशां चेद् एनं याचेयुर्
या भीमाददुषो गृहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
एतद् वो ब्राह्मणा हविर्
इति मन्वीत याचितः ।
वशां चेद् एनं याचेयुर्
या भीमाददुषो गृहे ॥
सर्वाष् टीकाः ...{Loading}...
०९ देवा वशाम् उपावदन्
विश्वास-प्रस्तुतिः ...{Loading}...
देवा वशाम् उपावदन्
न नो दाद् इति हीडिताः ।
एताभिर् ऋग्भिर् भेदस्य
तस्माद् वै स पराभवत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवा वशाम् उपावदन्
न नो दाद् इति हीडिताः ।
एताभिर् ऋग्भिर् भेदस्य
तस्माद् वै स पराभवत् ॥
सर्वाष् टीकाः ...{Loading}...
१० उतैतां भेदो नारदाद्
विश्वास-प्रस्तुतिः ...{Loading}...
उतैतां भेदो नारदाद्
वशाम् इन्द्रेण याचितः ।
तस्मात् तं देवा एनसो (Bhatt. tasmā(t) taṃ)
वृश्चन्न् अहमुत्तरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
उतैतां भेदो नारदाद्
वशाम् इन्द्रेण याचितः ।
तस्मात् तं देवा एनसो (Bhatt. tasmā(t) taṃ)
वृश्चन्न् अहमुत्तरे ॥
सर्वाष् टीकाः ...{Loading}...
११ ये वशाया अदानाय
विश्वास-प्रस्तुतिः ...{Loading}...
ये वशाया अदानाय
वदन्ति परिरापिनः ।
इन्द्रस्य मन्यवे जाल्मा
आ वृश्चन्ते अचित्या ॥ (Bhatt. acittyā)
मूलम् ...{Loading}...
मूलम् (GR)
ये वशाया अदानाय
वदन्ति परिरापिनः ।
इन्द्रस्य मन्यवे जाल्मा
आ वृश्चन्ते अचित्या ॥ (Bhatt. acittyā)
सर्वाष् टीकाः ...{Loading}...
१२ यो गोपतिं पाराणीय
विश्वास-प्रस्तुतिः ...{Loading}...
यो गोपतिं पाराणीय-
-अथाहुर् मा ददा इति ।
रुद्रस्यास् तां हेतिं ते
परि यन्त्य् अचेतसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो गोपतिं पाराणीय-
-अथाहुर् मा ददा इति ।
रुद्रस्यास् तां हेतिं ते
परि यन्त्य् अचेतसः ॥
सर्वाष् टीकाः ...{Loading}...
१३ यदि हुतां यद्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यदि हुतां यद्य् अहुताम्
अमा च पचते वशाम् ।
देवान् सब्राह्मणान् ऋत्वा
जिह्मो लोकान् निर् ऋच्छति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि हुतां यद्य् अहुताम्
अमा च पचते वशाम् ।
देवान् सब्राह्मणान् ऋत्वा
जिह्मो लोकान् निर् ऋच्छति ॥