०२०

सर्वाष् टीकाः ...{Loading}...

०१ या वशा उदकल्पयन्

विश्वास-प्रस्तुतिः ...{Loading}...

या वशा उदकल्पयन्
देवा यज्ञाद् उदेत्य ।
तासां विलिप्त्यं भीमाम्
उदाकुरुत नारदः ॥ (Bhatt. nārada(ḥ))

०२ तां देवा अमीमांसन्त

विश्वास-प्रस्तुतिः ...{Loading}...

तां देवा अमीमांसन्त
वशेयां न वशेति ।
ताम् अब्रवीन् नारद
एषा वशानां वशतमा ॥

०३ कति नु वशा

विश्वास-प्रस्तुतिः ...{Loading}...

कति नु वशा नारद
यास् त्वं वेत्थ मनुष्यजाः ।
कतमासां भीमतमा
कस्या नाश्नीयाद् अब्राह्मणः ॥

०४ विलिप्त्या बृहस्पते या

विश्वास-प्रस्तुतिः ...{Loading}...

विलिप्त्या बृहस्पते
या च सूतवशा वशा ।
तासां नाश्नीयाद् अब्राह्मणो
य आशंसेति भूत्याम् ॥

०५ नमस् ते अस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते अस्तु नारद-
-अनुष्ठ विदुषे वशा । (read anuṣṭhu?)
कतमासां भीमतमा
याम् अदत्त्वा पराभवेत् ॥

०६ विलिप्त्या बृहस्पते या

विश्वास-प्रस्तुतिः ...{Loading}...

विलिप्त्या बृहस्पते
या च सूतवशा वशा ।
याः प्रयच्छेद् ब्रह्मभ्यो (Bhatt. prayacched)
य आशंशेति भूत्याम् ॥

०७ त्रीणि वै वशाजातानि

विश्वास-प्रस्तुतिः ...{Loading}...

त्रीणि वै वशाजातानि
विलिप्ती सूतवशा वशा ।
ताः प्र यच्छेद् ब्रह्मभ्यः (Bhatt. yacched)
स्योनावस्कः प्रजापतौ ॥

०८ एतद् वो ब्राह्मणा

विश्वास-प्रस्तुतिः ...{Loading}...

एतद् वो ब्राह्मणा हविर्
इति मन्वीत याचितः ।
वशां चेद् एनं याचेयुर्
या भीमाददुषो गृहे ॥

०९ देवा वशाम् उपावदन्

विश्वास-प्रस्तुतिः ...{Loading}...

देवा वशाम् उपावदन्
न नो दाद् इति हीडिताः ।
एताभिर् ऋग्भिर् भेदस्य
तस्माद् वै स पराभवत् ॥

१० उतैतां भेदो नारदाद्

विश्वास-प्रस्तुतिः ...{Loading}...

उतैतां भेदो नारदाद्
वशाम् इन्द्रेण याचितः ।
तस्मात् तं देवा एनसो (Bhatt. tasmā(t) taṃ)
वृश्चन्न् अहमुत्तरे ॥

११ ये वशाया अदानाय

विश्वास-प्रस्तुतिः ...{Loading}...

ये वशाया अदानाय
वदन्ति परिरापिनः ।
इन्द्रस्य मन्यवे जाल्मा
आ वृश्चन्ते अचित्या ॥ (Bhatt. acittyā)

१२ यो गोपतिं पाराणीय

विश्वास-प्रस्तुतिः ...{Loading}...

यो गोपतिं पाराणीय-
-अथाहुर् मा ददा इति ।
रुद्रस्यास् तां हेतिं ते
परि यन्त्य् अचेतसः ॥

१३ यदि हुतां यद्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि हुतां यद्य् अहुताम्
अमा च पचते वशाम् ।
देवान् सब्राह्मणान् ऋत्वा
जिह्मो लोकान् निर् ऋच्छति ॥