सर्वाष् टीकाः ...{Loading}...
०१ हेडं पशूनां न्य्
विश्वास-प्रस्तुतिः ...{Loading}...
हेडं पशूनां न्य् एति
ब्राह्मणेभ्यो ऽददद् वशाम् ।
देवानां निहितं भागं
मर्त्यश् चेन् निप्रियायते ॥
मूलम् ...{Loading}...
मूलम् (GR)
हेडं पशूनां न्य् एति
ब्राह्मणेभ्यो ऽददद् वशाम् ।
देवानां निहितं भागं
मर्त्यश् चेन् निप्रियायते ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् अन्ये शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अन्ये शतं याचेयुर्
ब्राह्मणा गोपतिं वशाम् ।
अथैता देवा अब्रुवन्न्
एवं ह विदुषो वशा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अन्ये शतं याचेयुर्
ब्राह्मणा गोपतिं वशाम् ।
अथैता देवा अब्रुवन्न्
एवं ह विदुषो वशा ॥
सर्वाष् टीकाः ...{Loading}...
०३ य एवं विदुषे
विश्वास-प्रस्तुतिः ...{Loading}...
य एवं विदुषे ऽदत्त्वा-
-अन्यस्मै ददद् वशाम् ।
दुर्गा तस्मा अधिष्ठाने
पृथिवी सहदेवता ॥
मूलम् ...{Loading}...
मूलम् (GR)
य एवं विदुषे ऽदत्त्वा-
-अन्यस्मै ददद् वशाम् ।
दुर्गा तस्मा अधिष्ठाने
पृथिवी सहदेवता ॥
सर्वाष् टीकाः ...{Loading}...
०४ देवा वशाम् अयाचन्
विश्वास-प्रस्तुतिः ...{Loading}...
देवा वशाम् अयाचन् (Bhatt. ayācaṃ)
यस्मिन्न् अग्रे अजायत ।
ताम् एतां विद्यान् नारदः
सह देवैर् उद् आजत ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवा वशाम् अयाचन् (Bhatt. ayācaṃ)
यस्मिन्न् अग्रे अजायत ।
ताम् एतां विद्यान् नारदः
सह देवैर् उद् आजत ॥
सर्वाष् टीकाः ...{Loading}...
०५ अनपत्यम् अल्पपशुं वशा
विश्वास-प्रस्तुतिः ...{Loading}...
अनपत्यम् अल्पपशुं
वशा कृणोतु पूरुषम् ।
ब्राह्मणैश् च याचिताम्
अथैनां नि प्रियायते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनपत्यम् अल्पपशुं
वशा कृणोतु पूरुषम् ।
ब्राह्मणैश् च याचिताम्
अथैनां नि प्रियायते ॥
सर्वाष् टीकाः ...{Loading}...
०६ अग्नीषोमाभ्यां कामाय मित्राय
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नीषोमाभ्यां कामाय
मित्राय वरुणाय च ।
तेभ्यो याचन्ति ब्राह्मणास्
तेभ्य आ वृश्चते ऽदधत् ॥ (read ‘dadat)
मूलम् ...{Loading}...
मूलम् (GR)
अग्नीषोमाभ्यां कामाय
मित्राय वरुणाय च ।
तेभ्यो याचन्ति ब्राह्मणास्
तेभ्य आ वृश्चते ऽदधत् ॥ (read ‘dadat)
सर्वाष् टीकाः ...{Loading}...
०७ यावद् अस्या गोपतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
यावद् अस्या गोपतिर् न-
-उपशृणुयाद् ऋचः स्वयम् । (Bhatt. ṛca(ḥ))
चरेद् अस्य तावद् गोषु
नास्य श्रुता गृहे स्यात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावद् अस्या गोपतिर् न-
-उपशृणुयाद् ऋचः स्वयम् । (Bhatt. ṛca(ḥ))
चरेद् अस्य तावद् गोषु
नास्य श्रुता गृहे स्यात् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यो अस्या ऋच
विश्वास-प्रस्तुतिः ...{Loading}...
यो अस्या ऋच उपश्रुत्य-
-अथ गोष्व् अचीचरत् ।
आयुश् च तस्य भूतिं च
देवा वृश्चन्ति हीडिताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो अस्या ऋच उपश्रुत्य-
-अथ गोष्व् अचीचरत् ।
आयुश् च तस्य भूतिं च
देवा वृश्चन्ति हीडिताः ॥
सर्वाष् टीकाः ...{Loading}...
०९ वशा चरन्ती बहुधा
विश्वास-प्रस्तुतिः ...{Loading}...
वशा चरन्ती बहुधा
देवानां निहितो निधिः ।
आविष्कृणुते रूपाणि
यथा स्थाम जिगांसति ॥
मूलम् ...{Loading}...
मूलम् (GR)
वशा चरन्ती बहुधा
देवानां निहितो निधिः ।
आविष्कृणुते रूपाणि
यथा स्थाम जिगांसति ॥
सर्वाष् टीकाः ...{Loading}...
१० आविर् आत्मानं कृणुते
विश्वास-प्रस्तुतिः ...{Loading}...
आविर् आत्मानं कृणुते
यथा स्थाम जिगांसति ।
अथो ह ब्रह्मभ्यो वशा
याक्याय कृणुते मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आविर् आत्मानं कृणुते
यथा स्थाम जिगांसति ।
अथो ह ब्रह्मभ्यो वशा
याक्याय कृणुते मनः ॥