सर्वाष् टीकाः ...{Loading}...
०१ अन्तःपात्रे रेरिहति दूर्शे
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तःपात्रे रेरिहति
दूर्शे दुर्निहितैषिणि । (Selva 2019, 56; Bhatt. duḥśe durni°)
उरुण्डे अभिचङ्क्रमे
वक्मके बस्तवासिनि
सर्वासां भण्वा वः साकं
नामधेयानि विद्मसि ।
यति जातानि वस् तति (emend. Bhatt.)
नश्यतेतः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तःपात्रे रेरिहति
दूर्शे दुर्निहितैषिणि । (Selva 2019, 56; Bhatt. duḥśe durni°)
उरुण्डे अभिचङ्क्रमे
वक्मके बस्तवासिनि
सर्वासां भण्वा वः साकं
नामधेयानि विद्मसि ।
यति जातानि वस् तति (emend. Bhatt.)
नश्यतेतः सदान्वाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ कर्णा दृषद्रथामहम् उरुकीम्
विश्वास-प्रस्तुतिः ...{Loading}...
कर्णा दृषद्रथामहम्
उरुकीं केशिनीं क्रकुम् ।
खडुरीम् अम्बरीष्यं
नाशयामः सदान्वाः ॥ प्रपाठक ॥
मूलम् ...{Loading}...
मूलम् (GR)
कर्णा दृषद्रथामहम्
उरुकीं केशिनीं क्रकुम् ।
खडुरीम् अम्बरीष्यं
नाशयामः सदान्वाः ॥ प्रपाठक ॥
सर्वाष् टीकाः ...{Loading}...
०३ पण्डुगिरां फालदतीम् असंसूक्तनिगारिणीम्
विश्वास-प्रस्तुतिः ...{Loading}...
पण्डुगिरां फालदतीम्
असंसूक्तनिगारिणीम् ।
असाताः सर्वा वो ब्रूमो
नश्यतेतः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पण्डुगिरां फालदतीम्
असंसूक्तनिगारिणीम् ।
असाताः सर्वा वो ब्रूमो
नश्यतेतः सदान्वाः ॥
सर्वाष् टीकाः ...{Loading}...
०४ याः शयानं जम्भयन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
याः शयानं जम्भयन्ति
नक्तम् इच्छन्त्य् आतुरम् ।
अथो जनस्य सुप्तस्य
मुखा हस्तात् प्र रिहन्ति (Bhatt. ruhanti)
दत्सु दत्कवनोचितास्
ता इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः शयानं जम्भयन्ति
नक्तम् इच्छन्त्य् आतुरम् ।
अथो जनस्य सुप्तस्य
मुखा हस्तात् प्र रिहन्ति (Bhatt. ruhanti)
दत्सु दत्कवनोचितास्
ता इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ आपतन्तीर् विक्षिणाना वस्तगन्धाः
विश्वास-प्रस्तुतिः ...{Loading}...
आपतन्तीर् विक्षिणाना
वस्तगन्धाः सदान्वाः ।
भण्वा (अ)सिना तोत्स्यामि
तीक्ष्णशृङ्ग इवर्षभः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपतन्तीर् विक्षिणाना
वस्तगन्धाः सदान्वाः ।
भण्वा (अ)सिना तोत्स्यामि
तीक्ष्णशृङ्ग इवर्षभः ॥
सर्वाष् टीकाः ...{Loading}...
०६ सदान्वाः सादान्वेयां स्त्रीपुंसाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सदान्वाः सादान्वेयां
स्त्रीपुंसाꣳ उभयान् सह ।
सहे सहस्वान् सहसा
वि मृधो हन्मि रक्षसः ॥ (Bhatt. vimṛdho)
मूलम् ...{Loading}...
मूलम् (GR)
सदान्वाः सादान्वेयां
स्त्रीपुंसाꣳ उभयान् सह ।
सहे सहस्वान् सहसा
वि मृधो हन्मि रक्षसः ॥ (Bhatt. vimṛdho)
सर्वाष् टीकाः ...{Loading}...
०७ चतुर्दंष्ट्रान् कुम्भमुष्कान् दीर्घकेशाम्
विश्वास-प्रस्तुतिः ...{Loading}...
चतुर्दंष्ट्रान् कुम्भमुष्कान्
दीर्घकेशाꣳ असृन्मुखान् ।
अलाबुगन्धीन् उन्दुरान्
दुर्णाम्नो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
चतुर्दंष्ट्रान् कुम्भमुष्कान्
दीर्घकेशाꣳ असृन्मुखान् ।
अलाबुगन्धीन् उन्दुरान्
दुर्णाम्नो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०८ स्तम्बे जाता अधि
विश्वास-प्रस्तुतिः ...{Loading}...
स्तम्बे जाता अधि बाले
रोदाकाꣳ रुदतीं त्वत् ।
दुर्णाम्नीः सर्वाः सन्तोका
नाशयामः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्तम्बे जाता अधि बाले
रोदाकाꣳ रुदतीं त्वत् ।
दुर्णाम्नीः सर्वाः सन्तोका
नाशयामः सदान्वाः ॥
सर्वाष् टीकाः ...{Loading}...
०९ यासां जातानि क्रोशन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
यासां जातानि क्रोशन्ति
भित्स्व् अन्तर् वने ज्वल
उप वृक्षेषु शेरते ।
(…) ॥ (see 8cd)
मूलम् ...{Loading}...
मूलम् (GR)
यासां जातानि क्रोशन्ति
भित्स्व् अन्तर् वने ज्वल
उप वृक्षेषु शेरते ।
(…) ॥ (see 8cd)
सर्वाष् टीकाः ...{Loading}...
१० या वाताभ्र उत्पतिते
विश्वास-प्रस्तुतिः ...{Loading}...
या वाताभ्र उत्पतिते
चर्त्ता वर्षेण विद्युता
शाला इच्छन्ति सत्वरम् ।
दुर्णाम्नीः सर्वाः सन्तोका
नाशयामः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या वाताभ्र उत्पतिते
चर्त्ता वर्षेण विद्युता
शाला इच्छन्ति सत्वरम् ।
दुर्णाम्नीः सर्वाः सन्तोका
नाशयामः सदान्वाः ॥