००९

सर्वाष् टीकाः ...{Loading}...

०१ यस्माद् ऋचो अपातक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्माद् ऋचो अपातक्षं
यजुर् यस्माद् अपाकषन् । (Bhatt. apākaṣaṃ)
छन्दांसि यस्य लोमानि
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥

०२ असच्छाखां प्रतिष्ठन्तीं परमम्

विश्वास-प्रस्तुतिः ...{Loading}...

असच्छाखां प्रतिष्ठन्तीं
परमम् इव जना विदुः ।
उतो सन् मन्यन्ते ऽवरे
ये ऽस्य शाखाम् उपासते

०३ यत्रादित्याश् च रुद्राश्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रादित्याश् च रुद्राश् च
वसवश् च समाहिताः ।
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥

०४ यस्य त्रयस्त्रिंशद् देवा

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य त्रयस्त्रिंशद् देवा (Bhatt. trayaṃstriṃśad)
निधिं रक्षन्ति सर्वदा ।
निधिं तम् अद्य को वेद
यं देवा अभिरक्षत ॥

०५ यत्र देवा ब्रह्मविदो

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र देवा ब्रह्मविदो
ब्रह्म ज्येष्ठम् उपासते ।
यो वै त ब्राह्मणो वेद
तं वै ब्रह्मविदो विदुः ॥

०६ बृहन्तो नाम ते

विश्वास-प्रस्तुतिः ...{Loading}...

बृहन्तो नाम ते देवा
असतस् परि जज्ञिरे ।
एकं तद् अङ्गं स्कम्भस्य-
-असद् आहुः परो जनाः ॥

०७ यत्र स्कम्भः प्रजनयन्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र स्कम्भः प्रजनयन्
पुराणं व्यवर्तयत् ।
एकं तद् अङ्गं स्कम्भस्य
पुराणम् अनु सं विदुः ॥

०८ यत्र त्रयस्त्रिंशद् देवा

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र त्रयस्त्रिंशद् देवा
अङ्गा गात्राणि भेजिरे ।
तान् वै त्रयस्त्रिंशद् देवान्
एके ब्रह्मविदो विदुः ॥

०९ हिरण्यगर्भं परमम् अनत्युद्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यगर्भं परमम्
अनत्युद्यं जना विदुः ।
स्कम्भस् तद् अग्रे प्रासिञ्चद्
धिरण्यं लोके अन्तरा ॥

१० स्कम्भे लोकाः स्कम्भे

विश्वास-प्रस्तुतिः ...{Loading}...

स्कम्भे लोकाः स्कम्भे तपः
स्कम्भे ऽध्य् ऋतम् आहितम् ।
स्कम्भं त्वा विद्म प्रत्यक्षम्
इन्द्रे सर्वं समाहितम् ॥