सर्वाष् टीकाः ...{Loading}...
०१ यस्माद् ऋचो अपातक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्माद् ऋचो अपातक्षं
यजुर् यस्माद् अपाकषन् । (Bhatt. apākaṣaṃ)
छन्दांसि यस्य लोमानि
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्माद् ऋचो अपातक्षं
यजुर् यस्माद् अपाकषन् । (Bhatt. apākaṣaṃ)
छन्दांसि यस्य लोमानि
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥
सर्वाष् टीकाः ...{Loading}...
०२ असच्छाखां प्रतिष्ठन्तीं परमम्
विश्वास-प्रस्तुतिः ...{Loading}...
असच्छाखां प्रतिष्ठन्तीं
परमम् इव जना विदुः ।
उतो सन् मन्यन्ते ऽवरे
ये ऽस्य शाखाम् उपासते
मूलम् ...{Loading}...
मूलम् (GR)
असच्छाखां प्रतिष्ठन्तीं
परमम् इव जना विदुः ।
उतो सन् मन्यन्ते ऽवरे
ये ऽस्य शाखाम् उपासते
सर्वाष् टीकाः ...{Loading}...
०३ यत्रादित्याश् च रुद्राश्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रादित्याश् च रुद्राश् च
वसवश् च समाहिताः ।
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्रादित्याश् च रुद्राश् च
वसवश् च समाहिताः ।
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यस्य त्रयस्त्रिंशद् देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य त्रयस्त्रिंशद् देवा (Bhatt. trayaṃstriṃśad)
निधिं रक्षन्ति सर्वदा ।
निधिं तम् अद्य को वेद
यं देवा अभिरक्षत ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य त्रयस्त्रिंशद् देवा (Bhatt. trayaṃstriṃśad)
निधिं रक्षन्ति सर्वदा ।
निधिं तम् अद्य को वेद
यं देवा अभिरक्षत ॥
सर्वाष् टीकाः ...{Loading}...
०५ यत्र देवा ब्रह्मविदो
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र देवा ब्रह्मविदो
ब्रह्म ज्येष्ठम् उपासते ।
यो वै त ब्राह्मणो वेद
तं वै ब्रह्मविदो विदुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्र देवा ब्रह्मविदो
ब्रह्म ज्येष्ठम् उपासते ।
यो वै त ब्राह्मणो वेद
तं वै ब्रह्मविदो विदुः ॥
सर्वाष् टीकाः ...{Loading}...
०६ बृहन्तो नाम ते
विश्वास-प्रस्तुतिः ...{Loading}...
बृहन्तो नाम ते देवा
असतस् परि जज्ञिरे ।
एकं तद् अङ्गं स्कम्भस्य-
-असद् आहुः परो जनाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहन्तो नाम ते देवा
असतस् परि जज्ञिरे ।
एकं तद् अङ्गं स्कम्भस्य-
-असद् आहुः परो जनाः ॥
सर्वाष् टीकाः ...{Loading}...
०७ यत्र स्कम्भः प्रजनयन्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र स्कम्भः प्रजनयन्
पुराणं व्यवर्तयत् ।
एकं तद् अङ्गं स्कम्भस्य
पुराणम् अनु सं विदुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्र स्कम्भः प्रजनयन्
पुराणं व्यवर्तयत् ।
एकं तद् अङ्गं स्कम्भस्य
पुराणम् अनु सं विदुः ॥
सर्वाष् टीकाः ...{Loading}...
०८ यत्र त्रयस्त्रिंशद् देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र त्रयस्त्रिंशद् देवा
अङ्गा गात्राणि भेजिरे ।
तान् वै त्रयस्त्रिंशद् देवान्
एके ब्रह्मविदो विदुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्र त्रयस्त्रिंशद् देवा
अङ्गा गात्राणि भेजिरे ।
तान् वै त्रयस्त्रिंशद् देवान्
एके ब्रह्मविदो विदुः ॥
सर्वाष् टीकाः ...{Loading}...
०९ हिरण्यगर्भं परमम् अनत्युद्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यगर्भं परमम्
अनत्युद्यं जना विदुः ।
स्कम्भस् तद् अग्रे प्रासिञ्चद्
धिरण्यं लोके अन्तरा ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यगर्भं परमम्
अनत्युद्यं जना विदुः ।
स्कम्भस् तद् अग्रे प्रासिञ्चद्
धिरण्यं लोके अन्तरा ॥
सर्वाष् टीकाः ...{Loading}...
१० स्कम्भे लोकाः स्कम्भे
विश्वास-प्रस्तुतिः ...{Loading}...
स्कम्भे लोकाः स्कम्भे तपः
स्कम्भे ऽध्य् ऋतम् आहितम् ।
स्कम्भं त्वा विद्म प्रत्यक्षम्
इन्द्रे सर्वं समाहितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्कम्भे लोकाः स्कम्भे तपः
स्कम्भे ऽध्य् ऋतम् आहितम् ।
स्कम्भं त्वा विद्म प्रत्यक्षम्
इन्द्रे सर्वं समाहितम् ॥