००६

सर्वाष् टीकाः ...{Loading}...

०१ द्यौश् च म

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौश् च म इदं पृथिवी च-
-अन्तरिक्षं च मे व्यचः ।
अग्निः सूर्य आपो मेधां
विश्वे देवाश् च सं दधुः ॥

०२ अहम् अस्मि सहमान

विश्वास-प्रस्तुतिः ...{Loading}...

अहम् अस्मि सहमान
उत्तरो नाम भूम्याम् ।
अभिसाड् अस्मि विश्वाषाड्
आशामाशां विषासहिः ॥

०३ यद् अदो देवि

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अदो देवि प्रथमाना पुरस्ताद्
देवैः सृष्टा व्यसर्पो महित्वम् ।
आ त्वा सुभूतम् अविशत् तदानीम्
अकल्पयथाः प्रदिशश् चतस्रः ॥

०४ ये ग्रामा यान्य्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ग्रामा यान्य् अरण्यानि
याः सभा अधि भूम्याम् ।
तेष्व् अहं देवि पृथिव्य्
उद्यासं मधुमद् वचः ॥

०५ यद् वदानि मधुमत्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वदानि मधुमत् तद् वदानि
यद् ईक्षे षुतद्यः पुनन्तु मा ।
त्विषीमान् अस्मि जूतिमान् यान् हन्मि दोधतः ॥

०६ अश्व इव रजो

विश्वास-प्रस्तुतिः ...{Loading}...

अश्व इव रजो दुदुहे वि तं जनं
य आक्षियन् पृथिवीम् आद् अजायत ।
मद्रा परि भुवनस्य गोपा
वनस्पतीनां गृभिर् ओषधीनाम् ॥

०७ शन्तिवा सुरभिः स्योना

विश्वास-प्रस्तुतिः ...{Loading}...

शन्तिवा सुरभिः स्योना
कीलालोध्नी पयस्वती ।
भूमिर् नो अधि ब्रवीतु
पृथिवी पयसा सह ॥

०८ भूमि मातर् नि

विश्वास-प्रस्तुतिः ...{Loading}...

भूमि मातर् नि धेहि मा
भद्रया सुप्रतिष्ठितम् ।
संविदाना दिवा त्वं
श्रियां मा धेहि भूत्याम् ॥

०९ याम् अन्वैच्छद् धविषा

विश्वास-प्रस्तुतिः ...{Loading}...

याम् अन्वैच्छद् धविषा विश्वकर्मा
यस्याम् आसन्न् अग्नयो ऽप्स्व् अन्तः ।
भुजिष्यं पात्रं निहितं गुहा-
-आसीद् आविर् भोगैर् अभवन् मातृमद्भिः ॥

१० त्वम् अस्य् आवपनी

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् अस्य् आवपनी जनानाम्
अदितिः कामदुघा विश्वरूपा ।
यत् त ऊनं तत् त आ पूरयाति
प्रजापतिः प्रजाभिः संविदानः ॥