१५२

सर्वाष् टीकाः ...{Loading}...

०१ यस्मिन् देवाः पितरो

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मिन् देवाः पितरो मनुष्या
अरा नाभाव् इव श्रिताः ।
अपां त्वा पुष्पं पृच्छामि
यत्र तन् माययाहितम् ॥ (Bhatt. māyāhitam)

०२ यत्रापां पुष्पं निहितम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रापां पुष्पं निहितं
माययातिहितं गुहा ।
यो वै तद् विद्यात् प्रत्यक्षं
स विद्याद् ब्राह्मणं महत् ॥

०३ मणिस् त्रिषूत्रो निहितः

विश्वास-प्रस्तुतिः ...{Loading}...

मणिस् त्रिषूत्रो निहितः स्वर्विद्
ऊर्ध्वस् तिर्यङ् विश एतु प्रजानन् ।
स पुमान् पुंसो जनयन्न् ऋतेन
सर्वान् अन्तान् गच्छतु सद्य एव ॥

०४ सर्वां रात्रीं सम्

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वां रात्रीं सम् ओषत्व्
आदित्यो जातवेदसा ।
अग्नेर् अधि दिवम् आ रोहन्न्
आयुषा सम् अनक्तु मा
वर्चसा सं सृजाति मा ॥

०५ घर्मः साहस्रः समिधा

विश्वास-प्रस्तुतिः ...{Loading}...

घर्मः साहस्रः समिधा समिद्धो
ऽसपत्नाः प्रदिशो मे कृणोतु ।
सपत्नान् सर्वान् मे सूर्यो
हन्तु वैश्वानरो हरिः ॥

०६ घर्मस् तप्तः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

घर्मस् तप्तः प्र दहतु (Bhatt. tapta(ḥ))
भ्रातृव्यान् द्विषतो मम ।
आ दत्तां छत्रून् आदित्य
उद्यन् सूर्यः पृतन्यतः ॥

०७ वैश्वानरः प्र दहतु

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरः प्र दहतु
भ्रातृव्यान् द्विषतो वृषा ।
उद्यन् मे शुक्र आदित्यो
वि मृधो हन्तु सूर्यः ॥

०८ शुक्रं सुपर्णं हरि

विश्वास-प्रस्तुतिः ...{Loading}...

शुक्रं सुपर्णं हरि ब्रह्म
भ्राजद् अजस्रं ज्योतिर् दिवम् आ ततान ।
हरिः सुपर्णः प्रमथिष्णुर् आशुः
सपत्नान् हन्तु महाता वधेन ॥

०९ हरिः सुपर्णः सुदिनो

विश्वास-प्रस्तुतिः ...{Loading}...

हरिः सुपर्णः सुदिनो ऽभयंकरो
हिरण्यवर्णो दुरुदाप आशुः ।
सपत्नान् सर्वान् मे सूर्य
आदित्यो हन्तु रश्मिभिः ॥

१० महान्तम् अर्थं परि

विश्वास-प्रस्तुतिः ...{Loading}...

महान्तम् अर्थं परि सद्य एत्व्
अहोरात्रे विदधच् छुक्र उद्यन् ।
सपत्नान् सर्वान् मे सूर्य
एतु वैश्वानरो दहन् ॥

११ उद्यन्न् अद्य मित्रमह

विश्वास-प्रस्तुतिः ...{Loading}...

उद्यन्न् अद्य मित्रमह इत्य् एका ॥

१२ तेजस् तपांसि मुखतो

विश्वास-प्रस्तुतिः ...{Loading}...

तेजस् तपांसि मुखतो बिभर्ष्य्
आनन्दं भूतिं महसः प्रतिष्ठाम् ।
पर्यूहमाणः श्रियम् एषि सर्वतो
अमोघं सत्यं यश उद्यतं ते ॥