सर्वाष् टीकाः ...{Loading}...
०१ यत् ते शीर्षणि
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते शीर्षणि दौर्भाग्यं
सक्तं केशेषु निहितं ललाटे ।
अयं तद् विश्वभेषजो
अपामार्गो ऽप लुम्पतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते शीर्षणि दौर्भाग्यं
सक्तं केशेषु निहितं ललाटे ।
अयं तद् विश्वभेषजो
अपामार्गो ऽप लुम्पतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् ते भ्रुवोर्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते भ्रुवोर् दौर्भाग्यं
कर्णयोर् अक्ष्णोर् हितम् ।
(…) ॥ +++(see 1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते भ्रुवोर् दौर्भाग्यं
कर्णयोर् अक्ष्णोर् हितम् ।
(…) ॥ +++(see 1cd)+++
सर्वाष् टीकाः ...{Loading}...
०३ ते मुखे नासिकायाम्
विश्वास-प्रस्तुतिः ...{Loading}...
(यत्) ते मुखे नासिकायां
दौर्भाग्यं वाच्य् ओष्ठयोः ।
(…) ॥ +++(see 1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
(यत्) ते मुखे नासिकायां
दौर्भाग्यं वाच्य् ओष्ठयोः ।
(…) ॥ +++(see 1cd)+++
सर्वाष् टीकाः ...{Loading}...
०४ यत् ते दत्सु
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते दत्सु दौर्भाग्यं
जिह्वायां छुबुके हितम् ।
(…) ॥ +++(see 1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते दत्सु दौर्भाग्यं
जिह्वायां छुबुके हितम् ।
(…) ॥ +++(see 1cd)+++
सर्वाष् टीकाः ...{Loading}...
०५ ते मनसि सङ्कल्पे
विश्वास-प्रस्तुतिः ...{Loading}...
(यत्) ते मनसि संकल्पे
दौर्भाग्यं प्राण आहितम् ।
(…) ॥ +++(see 1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
(यत्) ते मनसि संकल्पे
दौर्भाग्यं प्राण आहितम् ।
(…) ॥ +++(see 1cd)+++
सर्वाष् टीकाः ...{Loading}...
०६ यत् ते हन्वोर्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते हन्वोर् दौर्भाग्यं
कण्ठे क्लोमसु विष्ठितम् ।
(…) ॥ +++(see 1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते हन्वोर् दौर्भाग्यं
कण्ठे क्लोमसु विष्ठितम् ।
(…) ॥ +++(see 1cd)+++
सर्वाष् टीकाः ...{Loading}...
०७ यत् ते स्कन्धेषु
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते स्कन्धेषु ग्रीवासु
दौर्भाग्यं कीकसास्व् अनूक्ये ।
(…) ॥ +++(see 1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते स्कन्धेषु ग्रीवासु
दौर्भाग्यं कीकसास्व् अनूक्ये ।
(…) ॥ +++(see 1cd)+++
सर्वाष् टीकाः ...{Loading}...
०८ यत् ते दोष्णोर्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते दोष्णोर् दौर्भाग्यम्
अंसयोर् उपपक्षयोः ।
(…) ॥ +++(see 1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते दोष्णोर् दौर्भाग्यम्
अंसयोर् उपपक्षयोः ।
(…) ॥ +++(see 1cd)+++
सर्वाष् टीकाः ...{Loading}...
०९ यत् ते बाह्वोर्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते बाह्वोर् दौर्भाग्यम्
अरत्न्योः कल्कुषीर् अनु । +++(Bhatt. kalpuṣīr)+++
(…) ॥ +++(see 1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते बाह्वोर् दौर्भाग्यम्
अरत्न्योः कल्कुषीर् अनु । +++(Bhatt. kalpuṣīr)+++
(…) ॥ +++(see 1cd)+++
सर्वाष् टीकाः ...{Loading}...
१० यत् ते हस्तयोर्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते हस्तयोर् दौर्भाग्यं
पाण्योर् अङ्गुलीर् अनु ।
(…) ॥ +++(see 1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते हस्तयोर् दौर्भाग्यं
पाण्योर् अङ्गुलीर् अनु ।
(…) ॥ +++(see 1cd)+++