सर्वाष् टीकाः ...{Loading}...
०१ तस्या आहननं कृत्या
विश्वास-प्रस्तुतिः ...{Loading}...
तस्या आहननं कृत्या मेनिर् आशसनं वलग ऊबध्यम्
अस्वगता परिह्वृता । (Bhatt. pariddnutā)
अग्निः क्रव्याद् भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्या आहननं कृत्या मेनिर् आशसनं वलग ऊबध्यम्
अस्वगता परिह्वृता । (Bhatt. pariddnutā)
अग्निः क्रव्याद् भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥
सर्वाष् टीकाः ...{Loading}...
०२ सर्वास्याङ्गानि मूलानि वृश्चति
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वास्याङ्गानि मूलानि वृश्चति (Bhatt. vṛścyati)
छिनत्त्य् अस्य पितृबन्धून् परा भावयति मातृबन्धून् ।
विवाहां ज्ञातीन् सर्वान् अपि क्षापयति ब्रह्मगवी क्षत्रियस्यापुनर्दीयमाना ॥ (Bhatt. jñātīṃ sarvam)
मूलम् ...{Loading}...
मूलम् (GR)
सर्वास्याङ्गानि मूलानि वृश्चति (Bhatt. vṛścyati)
छिनत्त्य् अस्य पितृबन्धून् परा भावयति मातृबन्धून् ।
विवाहां ज्ञातीन् सर्वान् अपि क्षापयति ब्रह्मगवी क्षत्रियस्यापुनर्दीयमाना ॥ (Bhatt. jñātīṃ sarvam)
सर्वाष् टीकाः ...{Loading}...
०३ अवास्तुम् एनम् अस्वगम्
विश्वास-प्रस्तुतिः ...{Loading}...
अवास्तुम् एनम् अस्वगम् अप्रजसं करोत्य् (Bhatt. apratisaṃ)
अपरापरणो भवति क्षीयते । (Bhatt. aparāpariṇo)
य एवं विदुषो ब्राह्मणस्य क्षत्रियो गाम् आदत्ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवास्तुम् एनम् अस्वगम् अप्रजसं करोत्य् (Bhatt. apratisaṃ)
अपरापरणो भवति क्षीयते । (Bhatt. aparāpariṇo)
य एवं विदुषो ब्राह्मणस्य क्षत्रियो गाम् आदत्ते ॥
सर्वाष् टीकाः ...{Loading}...
०४ क्षिप्रं वै तस्याहनने
विश्वास-प्रस्तुतिः ...{Loading}...
क्षिप्रं वै तस्याहनने
गृध्राः कुर्वत ऐलवम् ।
(…) तस्यादहनं
परि नृत्यन्ति केशिनीर्
आघ्नानाः पाणिनोरसि
कुर्वाणाः पापम् ऐलवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्षिप्रं वै तस्याहनने
गृध्राः कुर्वत ऐलवम् ।
(…) तस्यादहनं
परि नृत्यन्ति केशिनीर्
आघ्नानाः पाणिनोरसि
कुर्वाणाः पापम् ऐलवम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ तस्य वास्तुषु गङ्गणम्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) तस्य वास्तुषु
गङ्गणं कुर्वते वृकाः ।
क्षिप्रं वै तस्य पृच्छन्ति
यत् तद् आसीद् इदं नु तात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) तस्य वास्तुषु
गङ्गणं कुर्वते वृकाः ।
क्षिप्रं वै तस्य पृच्छन्ति
यत् तद् आसीद् इदं नु तात् ॥