१४१

सर्वाष् टीकाः ...{Loading}...

०१ ओजश् च तेजश्

विश्वास-प्रस्तुतिः ...{Loading}...

ओजश् च तेजश् च सहश् च बलं च ॥

०२ वाक् चेन्द्रियं च

विश्वास-प्रस्तुतिः ...{Loading}...

वाक् चेन्द्रियं च श्रीश् च धर्मश् च ॥

०३ ब्रह्म च क्षत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म च क्षत्रं च राष्ट्रं च विशश् च ॥

०४ त्विषिश् च यशश्

विश्वास-प्रस्तुतिः ...{Loading}...

त्विषिश् च यशश् च वर्चश् च द्रविणं च ॥

०५ आयुश् च रूपम्

विश्वास-प्रस्तुतिः ...{Loading}...

आयुश् च रूपं च नाम च कीर्तिश् च ॥

०६ पयश् च रसश्

विश्वास-प्रस्तुतिः ...{Loading}...

पयश् च रसश् चान्नं चान्नाद्यं च ॥

०७ प्राणश् चापानश् च

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणश् चापानश् च चक्षुश् च श्रोत्रं च ॥

०८ ऋतं च सत्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतं च सत्यं चेष्टं च पूर्तं च प्रजा पशवश् च ॥

०९ तानि सर्वाण्य् अप

विश्वास-प्रस्तुतिः ...{Loading}...

तानि सर्वाण्य् अप क्रामन्ति क्षत्रियस्य ब्रह्मगवीम् आददानस्य ॥