सर्वाष् टीकाः ...{Loading}...
०१ ओजश् च तेजश्
विश्वास-प्रस्तुतिः ...{Loading}...
ओजश् च तेजश् च सहश् च बलं च ॥
मूलम् ...{Loading}...
मूलम् (GR)
ओजश् च तेजश् च सहश् च बलं च ॥
सर्वाष् टीकाः ...{Loading}...
०२ वाक् चेन्द्रियं च
विश्वास-प्रस्तुतिः ...{Loading}...
वाक् चेन्द्रियं च श्रीश् च धर्मश् च ॥
मूलम् ...{Loading}...
मूलम् (GR)
वाक् चेन्द्रियं च श्रीश् च धर्मश् च ॥
सर्वाष् टीकाः ...{Loading}...
०३ ब्रह्म च क्षत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म च क्षत्रं च राष्ट्रं च विशश् च ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म च क्षत्रं च राष्ट्रं च विशश् च ॥
सर्वाष् टीकाः ...{Loading}...
०४ त्विषिश् च यशश्
विश्वास-प्रस्तुतिः ...{Loading}...
त्विषिश् च यशश् च वर्चश् च द्रविणं च ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्विषिश् च यशश् च वर्चश् च द्रविणं च ॥
सर्वाष् टीकाः ...{Loading}...
०५ आयुश् च रूपम्
विश्वास-प्रस्तुतिः ...{Loading}...
आयुश् च रूपं च नाम च कीर्तिश् च ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुश् च रूपं च नाम च कीर्तिश् च ॥
सर्वाष् टीकाः ...{Loading}...
०६ पयश् च रसश्
विश्वास-प्रस्तुतिः ...{Loading}...
पयश् च रसश् चान्नं चान्नाद्यं च ॥
मूलम् ...{Loading}...
मूलम् (GR)
पयश् च रसश् चान्नं चान्नाद्यं च ॥
सर्वाष् टीकाः ...{Loading}...
०७ प्राणश् चापानश् च
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणश् चापानश् च चक्षुश् च श्रोत्रं च ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणश् चापानश् च चक्षुश् च श्रोत्रं च ॥
सर्वाष् टीकाः ...{Loading}...
०८ ऋतं च सत्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतं च सत्यं चेष्टं च पूर्तं च प्रजा पशवश् च ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋतं च सत्यं चेष्टं च पूर्तं च प्रजा पशवश् च ॥
सर्वाष् टीकाः ...{Loading}...
०९ तानि सर्वाण्य् अप
विश्वास-प्रस्तुतिः ...{Loading}...
तानि सर्वाण्य् अप क्रामन्ति क्षत्रियस्य ब्रह्मगवीम् आददानस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
तानि सर्वाण्य् अप क्रामन्ति क्षत्रियस्य ब्रह्मगवीम् आददानस्य ॥