सर्वाष् टीकाः ...{Loading}...
०१ यौ त ऊरू
विश्वास-प्रस्तुतिः ...{Loading}...
यौ त ऊरू अष्ठीवन्तौ (Bhatt. ūru)
ये श्रोणी या च ते भसत् ।
(…) ॥ (see 16.137.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यौ त ऊरू अष्ठीवन्तौ (Bhatt. ūru)
ये श्रोणी या च ते भसत् ।
(…) ॥ (see 16.137.3cd)
सर्वाष् टीकाः ...{Loading}...
०२ यत् ते पुच्छम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते पुच्छं ये ते बाला (Bhatt. ye bālā)
यद् ऊधो ये च ते स्तनाः ।
(…) ॥ (see 16.137.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते पुच्छं ये ते बाला (Bhatt. ye bālā)
यद् ऊधो ये च ते स्तनाः ।
(…) ॥ (see 16.137.3cd)
सर्वाष् टीकाः ...{Loading}...
०३ यास् ते जङ्घा
विश्वास-प्रस्तुतिः ...{Loading}...
यास् ते जङ्घा याः कुष्ठिका
ऋत्सरा ये च ते शफाः । (Bhatt. hritsarā)
(…) ॥ (see 16.137.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यास् ते जङ्घा याः कुष्ठिका
ऋत्सरा ये च ते शफाः । (Bhatt. hritsarā)
(…) ॥ (see 16.137.3cd)
सर्वाष् टीकाः ...{Loading}...
०४ यत् ते चर्म
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते चर्म शतौदने
यानि लोमान्य् अघ्न्ये ।
आमिक्षां दुह्रतां दात्रे
क्षीरं सर्पिर् अथो मधु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते चर्म शतौदने
यानि लोमान्य् अघ्न्ये ।
आमिक्षां दुह्रतां दात्रे
क्षीरं सर्पिर् अथो मधु ॥
सर्वाष् टीकाः ...{Loading}...
०५ अयं ते स्तन
विश्वास-प्रस्तुतिः ...{Loading}...
अयं ते स्तन आमिक्षाम्
अयं सर्पिर् अयं मधु ।
अयं ते सर्वान् कामान्
दुहां देवि शतौदने ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं ते स्तन आमिक्षाम्
अयं सर्पिर् अयं मधु ।
अयं ते सर्वान् कामान्
दुहां देवि शतौदने ॥
सर्वाष् टीकाः ...{Loading}...
०६ क्रोडौ ते स्ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
क्रोडौ ते स्तां पुरोडाशाव्
आज्येनाभिघारितौ ।
तौ पक्षौ देवि कृत्वा
सा दातारं दिवं वह ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्रोडौ ते स्तां पुरोडाशाव्
आज्येनाभिघारितौ ।
तौ पक्षौ देवि कृत्वा
सा दातारं दिवं वह ॥
सर्वाष् टीकाः ...{Loading}...
०७ उलूखले मुसले ये
विश्वास-प्रस्तुतिः ...{Loading}...
उलूखले मुसले ये च चर्मणि
ये वा शूर्पे तण्डुलाः कणाः ।
यद् वा वातो मातरिश्वा ममाथ-
-अग्निष् टद् धोता सुहुतं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
उलूखले मुसले ये च चर्मणि
ये वा शूर्पे तण्डुलाः कणाः ।
यद् वा वातो मातरिश्वा ममाथ-
-अग्निष् टद् धोता सुहुतं कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०८ अपो देवीर् मधुमतीर्
विश्वास-प्रस्तुतिः ...{Loading}...
अपो देवीर् मधुमतीर् घृतश्चुतो
ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
यत्काम इदम् अभिषिञ्चामि वो ऽहं
तन् नो अस्तु
वयं स्याम पतयो रयीणाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपो देवीर् मधुमतीर् घृतश्चुतो
ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
यत्काम इदम् अभिषिञ्चामि वो ऽहं
तन् नो अस्तु
वयं स्याम पतयो रयीणाम् ॥