सर्वाष् टीकाः ...{Loading}...
०१ विराड् वा इदम्
विश्वास-प्रस्तुतिः ...{Loading}...
विराड् वा इदम् अग्रे ऽजायत
तस्या जाताया अबिभेत् सर्वम् ।
इयम् एवेदं भविष्यति न वयम् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
विराड् वा इदम् अग्रे ऽजायत
तस्या जाताया अबिभेत् सर्वम् ।
इयम् एवेदं भविष्यति न वयम् इति ॥
सर्वाष् टीकाः ...{Loading}...
०२ सोद् अक्रामत् सा
विश्वास-प्रस्तुतिः ...{Loading}...
सोद् अक्रामत् सा दक्षिणाग्नौ न्य् अक्रामत् ।
यज्ञर्तो वासतेयो भवति य एवं वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोद् अक्रामत् सा दक्षिणाग्नौ न्य् अक्रामत् ।
यज्ञर्तो वासतेयो भवति य एवं वेद ॥
सर्वाष् टीकाः ...{Loading}...
०३ सा गार्हपत्ये न्य्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सा गार्हपत्ये न्य् अक्रामत् । (see 2a)
गृहमेधी गृहपतिर् भवति (…) ॥ (see 2b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) सा गार्हपत्ये न्य् अक्रामत् । (see 2a)
गृहमेधी गृहपतिर् भवति (…) ॥ (see 2b)
सर्वाष् टीकाः ...{Loading}...
०४ साहवनीये न्य् अक्रामत्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) साहवनीये न्य् अक्रामत् । (see 2a)
यन्त्य् अस्य देवा देवहूतिं प्रियो देवानां भवति (…) ॥ (see 2b; Bhatt. devahetiṃ)
मूलम् ...{Loading}...
मूलम् (GR)
(…) साहवनीये न्य् अक्रामत् । (see 2a)
यन्त्य् अस्य देवा देवहूतिं प्रियो देवानां भवति (…) ॥ (see 2b; Bhatt. devahetiṃ)
सर्वाष् टीकाः ...{Loading}...
०५ सा सभायां नि
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सा सभायां नि (…) । (see 2a)
यन्त्य् अस्य सभां सभ्यो भवति (…) ॥ (see 2b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) सा सभायां नि (…) । (see 2a)
यन्त्य् अस्य सभां सभ्यो भवति (…) ॥ (see 2b)
सर्वाष् टीकाः ...{Loading}...
०६ सा समितौ नि
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सा समितौ नि (…) । (see 2a)
यन्त्य् अस्य समितिं सामित्यो भवति (…) ॥ (see 2b)
मूलम् ...{Loading}...
मूलम् (GR)
(…) सा समितौ नि (…) । (see 2a)
यन्त्य् अस्य समितिं सामित्यो भवति (…) ॥ (see 2b)
सर्वाष् टीकाः ...{Loading}...
०७ सामन्त्रणे न्य् अक्रामत्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सामन्त्रणे न्य् अक्रामत् । (see 2a)
यन्त्य् अस्यामन्त्रणम् आमन्त्रणीयो भवति य एवं वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सामन्त्रणे न्य् अक्रामत् । (see 2a)
यन्त्य् अस्यामन्त्रणम् आमन्त्रणीयो भवति य एवं वेद ॥
सर्वाष् टीकाः ...{Loading}...
०८ सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत् (see 2a)
तां देवमनुष्या अब्रुवन्न्
इयं तद् वेद यद् उभय उपजीवेम-
-इमाम् उप ह्वयामहा इति ताम् उपह्वायन्त ।
ऊर्ज एहि स्वध एहि सूनृत एहीरावत्य् एहीति ।
तस्या अग्निर् वत्स आसीद् गायत्र्य् अभिधान्य् अभ्रम् ऊधः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत् (see 2a)
तां देवमनुष्या अब्रुवन्न्
इयं तद् वेद यद् उभय उपजीवेम-
-इमाम् उप ह्वयामहा इति ताम् उपह्वायन्त ।
ऊर्ज एहि स्वध एहि सूनृत एहीरावत्य् एहीति ।
तस्या अग्निर् वत्स आसीद् गायत्र्य् अभिधान्य् अभ्रम् ऊधः ॥
सर्वाष् टीकाः ...{Loading}...
०९ तस्या बृहच् च
विश्वास-प्रस्तुतिः ...{Loading}...
तस्या बृहच् च रथन्तरं च द्वौ स्तनाव् आस्तां
यज्ञायज्ञियं च वामदेव्यं च द्वौ ।
ओषधीर् वै रथन्तरं
देवा अदुह्रन् व्यचो बृहद् (Bhatt. aduhraṃ)
अपो वामदेव्यं यज्ञं यज्ञायज्ञियम् ॥ (Bhatt. yajñiyāyajñam)
मूलम् ...{Loading}...
मूलम् (GR)
तस्या बृहच् च रथन्तरं च द्वौ स्तनाव् आस्तां
यज्ञायज्ञियं च वामदेव्यं च द्वौ ।
ओषधीर् वै रथन्तरं
देवा अदुह्रन् व्यचो बृहद् (Bhatt. aduhraṃ)
अपो वामदेव्यं यज्ञं यज्ञायज्ञियम् ॥ (Bhatt. yajñiyāyajñam)
सर्वाष् टीकाः ...{Loading}...
१० एते वै विराजः
विश्वास-प्रस्तुतिः ...{Loading}...
एते वै विराजः कामदुघ स्तनाः ।
कामंकामं विराजं दुहे य एवं वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)
एते वै विराजः कामदुघ स्तनाः ।
कामंकामं विराजं दुहे य एवं वेद ॥