सर्वाष् टीकाः ...{Loading}...
०१ यद् अर्वाचीनम् ऐकहायनाद्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अर्वाचीनम् ऐकहायनाद्
अनृतं किं चोदिम ।
आपो मा तस्माद् एनसो
दुरितात् पान्तु विश्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अर्वाचीनम् ऐकहायनाद्
अनृतं किं चोदिम ।
आपो मा तस्माद् एनसो
दुरितात् पान्तु विश्वतः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अरिप्रा आपो अप
विश्वास-प्रस्तुतिः ...{Loading}...
अरिप्रा आपो अप रिप्रम् अस्मत् ।
प्रास्मद् एनो दुरितं सुप्रतीकाः
प्र दुष्वप्न्यं प्र मलं वहन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अरिप्रा आपो अप रिप्रम् अस्मत् ।
प्रास्मद् एनो दुरितं सुप्रतीकाः
प्र दुष्वप्न्यं प्र मलं वहन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०३ समुद्रं वो ऽप
विश्वास-प्रस्तुतिः ...{Loading}...
समुद्रं वो ऽप सृजामि
स्वां योनिम् अपीतन । (Bhatt. apīhi)
अरिष्टाः सर्वहायसो
मा च नः किं चनाममत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
समुद्रं वो ऽप सृजामि
स्वां योनिम् अपीतन । (Bhatt. apīhi)
अरिष्टाः सर्वहायसो
मा च नः किं चनाममत् ॥