सर्वाष् टीकाः ...{Loading}...
०१ यो व आपो
विश्वास-प्रस्तुतिः ...{Loading}...
यो व आपो अपां भागो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (Bhatt. om. ‘psv antar)
इदं तम् अति सृजामि तं माभ्य् अव निक्षि ।
तेन तम् अभ्य् अति सृजामि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ (Bhatt. stviṣīyānena)
मूलम् ...{Loading}...
मूलम् (GR)
यो व आपो अपां भागो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (Bhatt. om. ‘psv antar)
इदं तम् अति सृजामि तं माभ्य् अव निक्षि ।
तेन तम् अभ्य् अति सृजामि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ (Bhatt. stviṣīyānena)
सर्वाष् टीकाः ...{Loading}...
०२ अपाम् ऊर्मिर् अप्स्व्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) अपाम् ऊर्मिर् अप्स्व् अन्तर् यजुष्यः (…) ॥ (see stanza 1; Bhatt. mūrmuryajuṣyo)
मूलम् ...{Loading}...
मूलम् (GR)
(…) अपाम् ऊर्मिर् अप्स्व् अन्तर् यजुष्यः (…) ॥ (see stanza 1; Bhatt. mūrmuryajuṣyo)
सर्वाष् टीकाः ...{Loading}...
०३ अपां वेगः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) अपां वेगः (…) ॥ (see stanza 1)
मूलम् ...{Loading}...
मूलम् (GR)
(…) अपां वेगः (…) ॥ (see stanza 1)
सर्वाष् टीकाः ...{Loading}...
०४ अपां बिन्दुः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) अपां बिन्दुः (…) ॥ (see stanza 1)
मूलम् ...{Loading}...
मूलम् (GR)
(…) अपां बिन्दुः (…) ॥ (see stanza 1)
सर्वाष् टीकाः ...{Loading}...
०५ अपां गर्भः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) अपां गर्भः (…) ॥ (see stanza 1)
मूलम् ...{Loading}...
मूलम् (GR)
(…) अपां गर्भः (…) ॥ (see stanza 1)
सर्वाष् टीकाः ...{Loading}...
०६ अपां वत्सः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) अपां वत्सः (…) ॥ (see stanza 1)
मूलम् ...{Loading}...
मूलम् (GR)
(…) अपां वत्सः (…) ॥ (see stanza 1)
सर्वाष् टीकाः ...{Loading}...
०७ अपां वृषभः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) अपां वृषभः (…) ॥ (see stanza 1)
मूलम् ...{Loading}...
मूलम् (GR)
(…) अपां वृषभः (…) ॥ (see stanza 1)
सर्वाष् टीकाः ...{Loading}...
०८ अपाम् अश्मा पृश्निर्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) अपाम् अश्मा पृश्निर् दिव्यो ऽप्स्व् अन्तर् यजुष्यः (…) ॥ (see stanza 1)
मूलम् ...{Loading}...
मूलम् (GR)
(…) अपाम् अश्मा पृश्निर् दिव्यो ऽप्स्व् अन्तर् यजुष्यः (…) ॥ (see stanza 1)
सर्वाष् टीकाः ...{Loading}...
०९ यो व आपो
विश्वास-प्रस्तुतिः ...{Loading}...
यो व आपो अपां हिरण्यगर्भो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (Bhatt. om. apāṃ)
इदं तम् अति सृजामि तं माभ्य् अव निक्षि ।
तेन तम् (…) ॥ (see 1cde)
मूलम् ...{Loading}...
मूलम् (GR)
यो व आपो अपां हिरण्यगर्भो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (Bhatt. om. apāṃ)
इदं तम् अति सृजामि तं माभ्य् अव निक्षि ।
तेन तम् (…) ॥ (see 1cde)
सर्वाष् टीकाः ...{Loading}...
१० ये व आपो
विश्वास-प्रस्तुतिः ...{Loading}...
ये व आपो अपाम् अग्नयो ऽप्स्व् अन्तर् यजुष्या देवयजनाः । (Bhatt. yo)
इदं तान् अति सृजामि तान् माभ्य् अव निक्षि ।
तैस् तम् अभ्य् अति सृजामि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्त्विषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये व आपो अपाम् अग्नयो ऽप्स्व् अन्तर् यजुष्या देवयजनाः । (Bhatt. yo)
इदं तान् अति सृजामि तान् माभ्य् अव निक्षि ।
तैस् तम् अभ्य् अति सृजामि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्त्विषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥