सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रस्यौज स्थेन्द्रस्य सह
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थ-
-इन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्रं स्थेन्द्रस्य वीर्यं स्थ ।
जिष्णवे योगायेन्द्रयोगैर् वो युनज्मि
जिष्णवे योगाय विश्वानि मा रूपाण्य् उप तिष्ठन्तु
युक्ता म आप स्थ ॥ (Bhatt. māpa)
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थ-
-इन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्रं स्थेन्द्रस्य वीर्यं स्थ ।
जिष्णवे योगायेन्द्रयोगैर् वो युनज्मि
जिष्णवे योगाय विश्वानि मा रूपाण्य् उप तिष्ठन्तु
युक्ता म आप स्थ ॥ (Bhatt. māpa)
सर्वाष् टीकाः ...{Loading}...
०२ योगाय क्षत्रयोगैर् वः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) (see 1ab)
(…) योगाय क्षत्रयोगैर् वः (…) ॥ (see 1cde)
मूलम् ...{Loading}...
मूलम् (GR)
(…) (see 1ab)
(…) योगाय क्षत्रयोगैर् वः (…) ॥ (see 1cde)
सर्वाष् टीकाः ...{Loading}...
०३ योगाय ब्रह्मयोगैर् वः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) (see 1ab)
(…) योगाय ब्रह्मयोगैर् वः (…) ॥ (see 1cde)
मूलम् ...{Loading}...
मूलम् (GR)
(…) (see 1ab)
(…) योगाय ब्रह्मयोगैर् वः (…) ॥ (see 1cde)
सर्वाष् टीकाः ...{Loading}...
०४ योगायान्नयोगैर् वः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) (see 1ab)
(…) योगायान्नयोगैर् वः (…) ॥ (see 1cde)
मूलम् ...{Loading}...
मूलम् (GR)
(…) (see 1ab)
(…) योगायान्नयोगैर् वः (…) ॥ (see 1cde)
सर्वाष् टीकाः ...{Loading}...
०५ इन्द्रस्यौज स्थेन्द्रस्य सह
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थ-
-इन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्रं स्थेन्द्रस्य वीर्यं स्थ ।
जिष्णवे योगायापां योगैर् वो युनज्मि
जिष्णवे योगाय विश्वानि मा रूपाण्य् उप तिष्ठन्तु
युक्ता म आप स्थ ॥ (Bhatt. Māpa)
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थ-
-इन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्रं स्थेन्द्रस्य वीर्यं स्थ ।
जिष्णवे योगायापां योगैर् वो युनज्मि
जिष्णवे योगाय विश्वानि मा रूपाण्य् उप तिष्ठन्तु
युक्ता म आप स्थ ॥ (Bhatt. Māpa)