१२७

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रस्यौज स्थेन्द्रस्य सह

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थ-
-इन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्रं स्थेन्द्रस्य वीर्यं स्थ ।
जिष्णवे योगायेन्द्रयोगैर् वो युनज्मि
जिष्णवे योगाय विश्वानि मा रूपाण्य् उप तिष्ठन्तु
युक्ता म आप स्थ ॥ (Bhatt. māpa)

०२ योगाय क्षत्रयोगैर् वः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) (see 1ab)
(…) योगाय क्षत्रयोगैर् वः (…) ॥ (see 1cde)

०३ योगाय ब्रह्मयोगैर् वः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) (see 1ab)
(…) योगाय ब्रह्मयोगैर् वः (…) ॥ (see 1cde)

०४ योगायान्नयोगैर् वः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) (see 1ab)
(…) योगायान्नयोगैर् वः (…) ॥ (see 1cde)

०५ इन्द्रस्यौज स्थेन्द्रस्य सह

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थ-
-इन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्रं स्थेन्द्रस्य वीर्यं स्थ ।
जिष्णवे योगायापां योगैर् वो युनज्मि
जिष्णवे योगाय विश्वानि मा रूपाण्य् उप तिष्ठन्तु
युक्ता म आप स्थ ॥ (Bhatt. Māpa)